Book Title: Dharm Sangrahani Part 02
Author(s): Ajitshekharsuri
Publisher: Adinath Jain Shwetambar Jain Mandir Trust
View full book text
________________
अर्हम् ।
ग्रन्थकार-परिचयः ।
संकीर्णे नयभङ्गमौक्तिकचयैः स्याद्वादसूक्तामृते, सिद्धान्ताम्बुनिधौ नितान्तगहने धीरप्रवेशोत्सवे ।
सत्त्वानां सुगमावगाहनकृते यः शास्त्रसेतुं नवं, चक्रे श्रीहरिभद्रसूरिरनिशं पायादपायात् स नः ॥१॥ अथाऽत्र प्रस्तोतव्ये सर्वप्रथमतया विचारस्थानमिदमुपतिष्ठते-कियन्तो ननु हरिभद्रनामानः सूरयः समभवन्? कतमश्च तेषु प्रस्तुतप्रकरणस्य विरचयिता? तमिमं पर्यनुयोगं समाधातुमिह वक्तव्यं भवति-श्रूयन्ते किलैतन्नामानो बहवोऽपि सूरयः, तथाहि
(१) याकिनीमहत्तराधर्मपुत्रत्वेन प्रख्यातः आचार्यजिनदत्तशिष्यो जिनभटाज्ञावर्ती च विरहाङ्कभूषितललितविस्तरादिग्रन्थसंदर्भप्रणेता सर्वेषु प्राचीनतमः । अयमेव प्रस्तुतग्रन्थप्रणायकः । अस्य च सत्तासमयादिकमग्रे सविस्तरमभिधास्यते ।।
(२) खरतरजिनरङ्गीयपट्टावल्यादिषु बृहद्गच्छीयजिनभद्रसूरिशिष्यत्वेन निर्दिष्टः, जिनेश्वरसूरेः षष्ठः पट्टगुरू, सिद्धर्मनाक्प्राक्तनो यः सदृशनामलब्धभ्रमेण प्रबन्धकोशकृता पाडीवालगच्छीयपट्टावलीकारेण च ललितविस्तराकर्तृत्वेनोपन्यस्तः ।
(३) बृहद्गच्छीयश्रीजिनेश्वरसूरीणां शिष्यो नवागवृत्तिकारश्रीमदभयदेवसूरिबन्धुश्च । उक्तमिदं वाचनाचार्यचारित्रसिंहगण्युद्धतायां गणधरसार्धशतकवृत्तौ
"पश्चाग्जिनेश्वरसूरिभिर्विहारक्रमं कुर्वद्भिर्जिनचन्द्रा-उभयदेव-धनेश्वर-हरिभद्र-प्रसन्नचन्द्र-धर्मदेव-सहदेव-सुमतिप्रभृतयो बहवः शिष्याश्चक्रिरे । ततो वर्धमानसूरयः श्रीसिद्धान्तविधिना समाधिना देवलोकश्रियं प्राप्ताः । पश्चात् श्रीजिनेश्वरसूरिभिः श्रीजिनचन्द्राऽभयदेवौ गुणपात्रमेताविति ज्ञात्वा सूरिपदे निवेशितौ । अन्यौ च द्वौ सूरी-धनेश्वरो जिनभद्रनामा, द्वितीयश्च हरिभद्राचार्यः" अयं च सूरिः श्रीमदभयदेवसूरिपार्श्वे पठितत्वेन तच्छिष्यतयापि व्यवाहारि । तथा च चित्रकूटीयप्रशस्तौ श्रीजिनवल्लभसूरिः
"सत्तर्कन्यायचर्चार्चितचतुरगिरः श्रीप्रसन्नेन्दुसूरिः सूरिः श्रीवर्धमानो यतिपतिहरिभद्रो मुनीड् देवभद्रः ।
इत्याद्याः सर्वविद्यार्णवकलशभुवः संचरिष्णूरकीर्ति-स्तम्भायन्तेऽधुनापि श्रुतचरणरमाराजिनो यस्य शिष्याः ॥" श्रीनेमिचन्द्रीयमहावीरचरितलिखितपुस्तकान्तभागस्थायामेकस्यां प्रशस्तौ तु नवाङ्गवृत्तिकृदभयदेवसूरिपट्टधरत्वेन वर्णितः सूरिरयम् । तथाहि
आसीच्चन्द्रकुले शशाङ्कविमले सूरिर्गुणानां निधिस्त्रैलोक्येऽभयदेवसूरिसुगुरुस्सिद्धान्तविश्रामभूः । स्थानाङ्गादिनवाङ्गवृत्तिकरणप्राप्तप्रसिद्धिर्भृशं येन स्तम्भनके जिनस्य विशदा सम्यकप्रतिष्ठा कृता ॥
तत्पट्टे हरिभद्रसूरिस्दभून्निश्शेषशास्त्रार्थवित्तच्छिष्योऽजितसिंहसूरिस्दभूनिःसङ्गिनामग्रणीः ।
तच्छिष्योऽजनि हेमसूरिसुगुरुगीतार्थचूडामणिस्तत्पादाम्बुजषट्पदो विजयते श्रीमन्महेन्द्रः प्रभु ॥ . (४) बृहद्गच्छीयश्रीमानदेवसूरिसन्तानीयः श्रीजिनदेवोपाध्यायशिष्यः, योऽणहिलपुरे यशोनागनायकदत्तोपाश्रयस्थितः सिद्धराजराज्ये ११८५ मितविक्रमवर्षे वाचकमुख्यस्योमास्वातेः प्रशमरतिनाम्नो ग्रन्थस्य विवरणमरीरचत्, यतस्तत्प्रशस्तौ ग्रन्थकार एव -
यत्यालये मन्दगुस्पशोभे सन्मङ्गले सत्कविराजहंसे । तारापथे वा सुकविप्रचारे श्रीमानदेवाभिधसूरिगच्छे ॥१॥ भव्या बभूवुः शुभशस्यशिष्या अध्यापकाः श्रीजिनदेवसंज्ञाः । तेषां विनेयैर्बहुभक्तियुक्तैः प्रज्ञाविहीनैरपि शास्त्ररागात् ॥२॥
श्रीहरिभद्राचार्य रचितं प्रशमरतिविवरणं किञ्चित् । परिभाव्य वृद्धटीकाः सुखबोधार्थं समासेन ॥३॥ अणहिलपाटकनगरे श्रीमजयसिंहदेवनृपराज्ये । बाण-वसु-स्द्रसंख्ये विक्रमतो वत्सरे व्रजति ॥४॥
श्रीधवलभाण्डशालिकपुत्रयशोनागनायकवितीणे । सदुपाश्रये स्थितैस्तैः समर्थितं शोधितं चेति ॥५॥" इतिपद्यैर्व्यतिकरमिमं निवेदितवान् ।
(५) नागेन्द्रगच्छीयः कलिकालगौतमबिस्दधारी श्रीमदानन्दसूर्यमरचन्द्रसूर्योः पट्टधरः प्रसिद्धमन्त्रिवस्तुपालकुलगुरुश्रीविजयसेनसूरीणां गुरुश्च सिद्धराजराज्यकालात् किञ्चिदर्वाचीनः । तदिदं वृत्तमुदयप्रभसूरे धर्माभ्युदयमहाकाव्यप्रशस्तिसम्बन्धिनाऽनेन काव्यचतुष्टयेनाऽवगम्यते -
आनन्दसूरिरिति तस्य बभूव शिष्यः पूर्वोऽपरः शमधरोऽमरचन्द्रसूरिः । धर्मद्विपस्य दशनाविव पापवृक्षक्षोदक्षमौ जगति यौ विशदौ विभातः ॥३॥

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 392