Book Title: Der Svabhavika Sambandha Ein Geschichtlicher Beitrag Zur Nyaya Logik
Author(s): Gerhard Oberhammer
Publisher: Gerhard Oberhammer

View full book text
Previous | Next

Page 11
________________ Fragment Trilocana's, worin er an Dharmottara's Lehre vom Begriff scharfe Kritik übt 26: ... yathāha ‘syapratibhāse'narthe’rthādhyavasāyena pravịttir iti 27 – atha ko'yam adhyavasāyaḥ. Kim grahanam āho svit karanam uta yojanā atha samāropah. Tatra svapratibhāsam 28 anartham artham katham gļhnīyāt kuryād vā vikalpaḥ, na hi pītam nilam 29 šakyam grahītum kartum vā śilpaśatenā pi 30. nāpy agphītena svalakşanena svākāram yojayitum arhati vikalpaḥ. na ca svalakṣaṇam vikalpagocara 31 iti copapõditam 32 na ca svākāram anartham artha 33 āropayati. na tāvad agļhitaḥ svākāraḥ śakya āropayitum iti tadgrahanam eşitavyam. tat kim gļhītvā āropayati atha yadaiva 34 gļhṇāti tadaivāropayati. na tāvat pūrvaḥ pakṣaḥ 35, na hi vikalpajñānam kşaņikam 36 kramavantau grahaņasamāropau kartum arhati. uttarasmiņs tu pakşe 37 vikalpasvasamvedanapratyakşād 38 vikalpākārād ahamkārās padād anahamkārāspadam 39 samāropyamāṇo vikalpo 40 nāsvagocaro 41 na śakyo’bhinnaḥ pratipattum nāpi bāhyasvalakṣaṇaikatvena 42 sakyaḥ pratipattum vikalpajñānena 43 svalakşanasya bāhyasyāpratibhāsanāt. 26 Die Stelle richtet sich gegen Dharmottara's Auffassung von der Vorstellung und ist eine polemische Bearbeitung - zum Teil im gleichen Wortlaut - eines Abschnittes von Dharmottara's Apohaprakaranam (E. Frauwallner: loc.cit., p. 255). Das Fragment wird zitiert in R, p. 128, 1-11 und erscheint mit unbedeutenden Varianten in NVTT, p. 484, 24-485, 13. 27 Dharmakirti: Pramāņaviniscayaḥ II, fol. 276 b 1 (vgl. E. Frauwallner: loc. cit., p. 259, Anm. 1). – Vgl. NBT, p. 9, 20 und 16, 5. 28 svapratibhāsam: Rom. pratio. 29 R nilam pitam. 30 silpasatena: Rokušalena. 31 vikalpagocara: R vikalpagrahanagocaraḥ. 32 Rom. iti copa păditum. 33 artha: R artham. 34 R add, svākāram. 35 na tāvat pūrvah pakşah: R nädyaḥ, 36 R: kşanikam vikalpajñānam. 37 pakşe: R kalpe. 38 vikalpao: R avikalpao. 39 anahamkārāspadam: R anahamkāräspadah. 40 vikalpo: R vikalpena. 41 R om não 42 bāhyasvalakṣaṇaikatvena: R bāhyasvalaksanakatvena. 43 vikalpajñānena: R vikal pākāre. 141

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51