Book Title: Der Svabhavika Sambandha Ein Geschichtlicher Beitrag Zur Nyaya Logik
Author(s): Gerhard Oberhammer
Publisher: Gerhard Oberhammer
View full book text
________________
die eigentliche Lehre Udayana's vom Svābhāvikasambandha dargestellt wird.
Bei Vacaspati hieß es, daß eine logische Verbindung dann als Svābhāvikasambandha zu betrachten sei, wenn man eine sie bedingende Bestimmung trotz angestrengten Suchens (upadhim prayatnenänviṣyantaḥ) nicht gefunden und daher erkannt habe, daß es eine solche bedingende Bestimmung nicht gäbe 84. Diese Stelle aus Vacaspati's Tatparyaṭīkā kommentiert Udayana und greift für seine Argumentation letztlich den von Vacaspati nicht weiter ausgeführten Gedanken auf, daß eine grundsätzlich nicht empirisch feststellbare bedingende Bestimmung nicht möglich ist 85:
tad ayam samkṣepaḥ. vyabhicāra eva pratibandhābhāvaḥ, upādher eva vyabhicāraśankā, pramāṇaniscita evopadhitvena sankaniyaḥ. sādhane sopadhiḥ sadhye nirupādhir eva upadhitvena niśceyaḥ, ato'nyaś canyathātveneti. pramānaparidṛṣṭesv eva kaścid upadhir bhāviṣyatīty ata aha prayatneneti.
ayam prayatnarthaḥ. pratyakṣopalambhās tāvad yogyānupalabdher eva nirastāḥ. pramāṇāntaraparidṛṣṭānām api vyāpakānām upādhitve vahneḥ sarvatrikatvaprasangaḥ. avyāpakānām api nityānām upādhitve vahneḥ sadānuvṛttiprasangaḥ. anityās trividhāḥ. ubhayāvyabhicāriņa, anyatarāvyabhicāriņa, ubhayavyabhicāriṇaḥ. tatra prathamadviṭīyā upādhilakṣaṇābhāvād eva nopādhayaḥ. anyatarāvyabhicāriņaś ca dvividhāḥ. dhūmamātrāvyabhicāriņo vahnimātrāvyabhicāriņaś ca. tatra pūrve purvavat. vahnimātrāvyabhicāriņo'pi dvividhāḥ. vyāpyamātrarūpā ubhayarūpas ceti. pūrvavad eva pūrve. ubhayarupās tu sāmagrītaḥ, napi pare vidyante 85b. să ca na kvacid upadhir dhūmasya vahnineva tayāpi svabhāvasambandhāt, vahnijananasāmagryām vahner apy antarbhāvāc ca.
858
...
84 NVTT, p. 165, 24-25.
85 NVTT, p. 165, 12-13. Vgl. auch p. 160 dieser Arbeit.
85a In der Ausgabe der NVTP wird die Variante prathamatṛtiyāḥ angegeben, der die vorliegende Übersetzung folgt. Die Parallelstelle in der Kiraṇāvali (Benares Sanskrit Series, Benares 1919, p. 301, 6f.) liest hingegen ubhayāvyabhicarinaḥ, ubhayavyabhicāriṇaḥ, anyatarāvyabhicāriņas ceti und daher auch prathamadvitiyaḥ.
85b Hier bietet der Text der Kiranavali die bessere Lesart samagrito'pare na vidyante, der die vorliegende Übersetzung folgt.
169