Book Title: Dashvaikalik Sutram Part 01
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 265
________________ HEREशयालि सूका माग- १ERAN मध्य. १ नियुजित - ८८५ છે લૂષકહેતુ કહેવાઈ ગયો. તેનું કથન થઈ જવાથી હેતુવાર પણ કહેવાઈ ગયું. આ * साम्प्रतं यदुक्तं 'क्वचित्पञ्चावयव'मिति, तदधिकृतमेव सूत्रं 'धम्मो - * मंगल'मित्यादिलक्षणमधिकृत्य निदर्शाते-अहिंसासंयमतपोरूपो धर्मः मङ्गलमुत्कृष्टमिति * * प्रतिज्ञा, इह च धर्म इति धर्मिनिर्देशः, अहिंसासंयमतपोरूप इति धर्मिविशेषणम्, उत्कृष्टं । | मङ्गलमिति साध्यो धर्मः, धर्मिधर्मसमुदायः प्रतिज्ञा, इयं श्लोकार्बेनोक्ता इति, | देवादिपूजितत्वादिति हेतुः, आदिशब्दात् सिद्धविद्याधरनरपरिग्रहः, अयं च न मो श्लोकतृतीयपादेन खलूक्तोऽवसेयः, अहंदादिवदिति दृष्टान्तः, अत्रापि चादिशब्दाद् मो । गणधरादिपरिग्रहः, अयं च श्लोकचरमपादेनोक्तो वेदितव्य इति । न च । स्त भावमनोऽधिकृत्यार्हदृष्टान्तेऽस्ति कश्चिद्विरोध इति, इह यो यो देवादिपूजितः स स उत्कृष्टं स्त मङ्गलं यथाऽर्हदादयस्तथा च देवादिपूजितो धर्म इत्युघनयः, तस्माद्देवादिपूजितत्वादुत्कृष्टं | मङ्गलमिति निगमनम् । इदं चावयवद्वयं सूत्रोक्तावयवत्रयाविनाभूतमितिकृत्वा तेन -सूचितमवगन्तव्यमित्यलं विस्तरेण ॥८८॥ मै वे पूर्व डेj 3 "यis पंयावयवी अनुमान राय छे..." ते यावयवी स्म | मनुमान धम्मो मंगल... मे प्रस्तुत सूत्राने साश्रयाने ४ हेपाय छे. તે આ પ્રમાણે - जि (१) प्रतिक्षा : अहिंसासंयमतपोरुपो धर्मः (५३:) उत्कृष्टं मङ्गलं (साध्य) ને આમાં થી એ ધર્મીનો નિર્દેશ છે એટલે કે જેમાં સાધ્યની સિદ્ધિ કરવાની છે એ ? शा पक्षने ४९14ना२ धर्मः १०६ . म अहिंसासंयमतपोरुपः ॥ भान विशेष९. छ. ना उत्कृष्टं मंगलं मे साध्य छे. भेटले. पक्षमा ४नी सिद्धि ४२वानी छ मेवो ते य धर्म = विशेषए। छे. ધર્મી=વિશેષણવાનું અને ધર્મ = વિશેષણ = સાધ્ય એ બેનો સમુદાય એ પ્રતિજ્ઞા ક છે. આ પ્રતિજ્ઞા પહેલી ગાથાનાં અડધા શ્લોક વડે કહેવાયેલી છે. A (२) तु : देवादिपूजितत्वात् मा हेतु . देवादि भ२३८॥ आदि श०६थी. સિદ્ધપુરુષો, વિદ્યાધરપુરુષોનું ગ્રહણ કરવું. (અહીં સિદ્ધ તરીકે સિદ્ધ ભગવંતો ન લેવા. એ પણ આ જ સંસારમાં જે મંત્રસિદ્ધ વગેરે છે, તે લેવા. અથવા તો સિદ્ધ એવી વિદ્યાને હું 5) पा२९॥ ४२।२४ भास. मेम समास. ७२वो...) *4491

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366