Book Title: Dashvaikalik Sutram Part 01
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 358
________________ * * 11, -- HEREशयालि सू लाग-१ सय. १ नियुडित - १४८ अधुना क्रियानयावसरः, तद्दर्शनं चेदम्-क्रियैव प्रधानं, एहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये । गाथामाह___णायंमि गिहियव्वे अगिहियव्वंमि चेव अत्थंमि । जइयव्वमेव इइ जो उवएसो सो नओ नामं ॥१४९॥ वे हियानयनो अवसर छे. પની તેની માન્યતા આ છે કે ક્રિયા જ આલૌકિક, પારલૌકિક ફલનું પ્રધાનકારણ છે. કેમકે | | ક્રિયા યુક્તિયુક્ત છે. આ નય.પણ પોતાની પુષ્ટિ માટે) ઉપર દર્શાવેલી ગાથાને જ પોતાના પક્ષની સિદ્ધિ भाटे ४ छ ? - . નિર્યુક્તિ-૧૪૯ ગાથાર્થ : “ગ્રાહ્ય અને અગ્રાહ્ય અર્થ જણાઈ ગયા બાદ યત્ન કરવો भे" मा प्रभाए. ४ ७५हेश, ते नय छे. । अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैव अर्थे स्मै ऐहिकामुष्मिकफलप्राप्त्यर्थिना यतितव्यमेव, न यस्मात्प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिर्दृश्यते, तथा चान्यैरप्युक्तम्-"क्रियैव फलदा पुंसां, न | ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥" जि | तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि क्रियैव कर्तव्या, तथा च मौनीन्द्रप्रवचनमप्येवमेव - व्यवस्थितम्, यत उक्तम्-"चेइयकुलगणसंघे आयरियाणं च पवयणसुए य । सव्वेसुविधा तेण कयं तवसंजममुज्जमंतेणं ॥१॥" इतश्चैतदेवमङ्गीकर्तव्यम्, यस्मात्तीर्थकरगणधरैः । क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चागमः- “सुबहुंपि सुयमहीयं किं काही चरणविप्पमुक्कस्स ? । अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥१॥" दृशिक्रियाविकलत्वात्तस्येत्यभिप्रायः । एवं तावत्क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तम्,।। चारित्रं क्रियेत्यनर्थान्तरम्, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयम्, . यस्मादर्हतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः संजायते, यस्मा( याव)दखिलकर्मेन्धनानलभूता हुस्वपञ्चाक्षरोच्चारणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्मात्क्रियैव प्रधानमैहिकामुष्मिकफल) प्राप्तिकारणमिति स्थितम् । 'इति जो उवएसो सो णओ णामं'ति 'इति' एवमुक्तेन न्यायेन है ।। * * ** *

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366