Book Title: Dashvaikalik Sutram Part 01
Author(s): Gunhansvijay, Bhavyasundarvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 347
________________ न मो દશવૈકાલિકસૂત્ર ભાગ-૧ અધ્ય. ૧ નિયુક્તિ - १४४ महापरिग्रहा इत्यर्थः, वधन्तीति वधकाः:- प्राण्युपमर्दकर्तारः, 'जइ तेऽवि नाम पुज्जति 'त्ति यदीति पराभ्युपगमसंसूचकः, त इति याज्ञिकाः, अपिः संभावने, नाम इति निपातो वाक्यालङ्कारार्थः, येऽजितेन्द्रियादिदोषदुष्टा यज्ञयाजिनो वर्त्तन्ते, यदि ते नाम पूज्यन्ते तर्ह्यग्निरपि भवेच्छीतः, न च कदाचिदप्यसौ शीतो भवति, तथा वियदिन्दीवरस्स्रजोऽपि वान्ध्येयोरःस्थलशोभामादधीरन्, न चैतद् भवति, यथैवमादिरत्यन्ताभावस्तथेदमपीति मन्यते, अथापि कालदौर्गुण्येन कथञ्चिदविवेकिना जनेन पूज्यन्ते तथापि तेषां न मङ्गलत्वसंप्रसिद्धिः अप्रेक्षावतामतद्रूपेऽपि वस्तुनि तद्रूपाध्यारोपेण प्रवृत्तेः, तथाहि - अकलङ्कधियामेव प्रवृत्तिर्वस्तुनस्तद्वत्तां गमयति, अतथाभूते वस्तुनि तद्बुद्ध्या तेषामप्रवृत्तेः, सुविशुद्धबुद्धयश्च दैत्यामरेन्द्रादयः), चाहिंसादिलक्षणं धर्ममेव पूजयन्ति न यज्ञयाजिनः, तस्माद्दैत्यामरेन्द्रादिपूजितत्वाद्धर्म एवोत्कृष्टं मगलं न याज्ञिका इति स्थितम्, 'हेउविभत्तीण 'त्ति एष हेतुतद्विभक्त्योः 'पडिसेहो 'त्ति विपक्षप्रतिषेधः, विपक्षशब्द इहानुक्तोऽपि प्रकरणाज्ज्ञातव्य इति गाथार्थ: ॥१४४॥ एवं हेतुतच्छुद्धयोर्विपक्षप्रतिषेधो दर्शितः । न ते स्तु त स्मै 6 -X ટીકાર્થ : જેઓએ શ્રોત્ર વગેરે ઈન્દ્રિયો જીતી નથી, તે અજિતેન્દ્રિયો કહેવાય. ઉપધિ, છદ્મ, માયા એ સમાનાર્થી શબ્દો છે. જેઓ ઉપધિવાળા હોય તે સોધિ = માયાવી બીજાને ઠગનારા. = जि जि અથવા તો જે ઉપકાર કરે તે ઉપધિ. તે વસ્ત્રાદિ અનેકપ્રકારનાં પરિગ્રહરૂપ છે. મૈં જેઓ આવા પરિગ્રહવાળા હોય તે સોધિ. એટલે કે મહાપરિગ્રહવાળા. न शा शा જેઓ પ્રાણીઓની હિંસા કરે, તે વધક. स स यदि शब्६ जीभनी मान्यताओ सूर्य छे. (जावा सोडों पूभता होय... जेवुं जमे ना तो मानता ४ नथी, परंतु भे पर-पूर्वपक्ष भावी वात मानतो होय तो... आभ यदि ना શબ્દ અહીં “બીજાની આ માન્યતા છે” એમ સૂચવનાર છે.) य य ते विभां ते भेटले यज्ञ नाराखो. અપિ શબ્દ સંભાવનામાં છે. (યાજ્ઞિકો પૂજાય તો નહિ, પણ કદાચ આવું પણ જો संलवित होय...) नाम शब्द नियात छे, ते वास्यनी शोला भाटे छे. જે અજિતેન્દ્રિયાદિ દોષદુષ્ટ યાજ્ઞિકો છે, તે જો પૂજાતા હોય તો અગ્નિ પણ શીત त स्मै 330 -X

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366