Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 295
________________ मन्त्रिणं नृपः ॥ १९५ ॥ स्वयं चाम्बुनिधेस्तीरावधि संप्रेष्य तं नृपः । कष्टेनैव न्यवर्तिष्ट बाष्पाविलविलोचनः ॥ १९६ ॥ कुमारः पोतमारुह्य प्रियाऽमात्ययुतस्ततः । यियासुः सिंहलद्वीपं प्राचालीदविलम्बितः ॥ १९७ ॥ नियोज्य सर्वकार्येषु सचिवं सरलाशयः । लीलायते स्म सोऽस्तोककौतुकालोकनादिना ॥ १९८ ॥ अयमुच्चैः स्थितः पोतमध्य मध्यासितस्तया । दिद्युते पालकारूढः पौलेम्येव दिवस्पतिः ॥ १९९ ॥ अन्यदा पुण्यलावण्यां दृष्ट्वा रत्नवतीं रहः । रुद्रो निद्राणधीरेवं विममर्श दुराशयः ॥ २०० ॥ आस्यं पूर्णशशी रदच्छदयुगं जात्यप्रवालद्वयं दन्ता निर्मलमौक्तिकानि मणयः पाणिक्रमस्था नखाः । वैडूर्यावरणौ सुवर्णकलशौ नूनं स्तनौ तज्जनाः स्थाने रत्नवतीति नाम निगदन्त्यस्याः प्रशस्याकृतेः ॥ २०१ ॥ कटाक्षयति हर्षेण यमेषा कमलेक्षणा । सफलं जीवितं तस्य किं पुनः स्वीकरोति यम् ॥ २०२ ॥ न चेयं विद्यमानेऽस्मिन् कुमारे स्वीकरोति माम् । तदेनमर्णवे क्षिवा कुर्वे प्रणयिनीमिमाम् ॥ २०३ ॥ बहुलक्षमितं वित्तं पोतस्थं सर्वमप्यदः । अयलोपनतं चैवं मदायत्तं भविष्यति ॥ २०४ ॥ सर्वोऽप्ययं परीवारो वशवर्त्ती पुराऽपि मे । विशिष्य दानसम्मानैरधुना | सन्दधे च तम् ॥ २०५ ॥ इति निष्टका दुष्टात्मा स तस्यापचिकीर्षया । छिद्रं गवेषयामास विधोरिव विधुन्तुदः ॥ २०६ ॥ | परिवारमसौ ग्रास द्विगुणीकरणादिना । सर्वमावर्जयामास नृपराज्यजिघृक्षुवत् ॥ २०७ ॥ इदं दुष्कर्म पाप्मायं मा कुर्वन् मम पश्यतः । इतीव भानुरात्मानं तिरोधत्तास्तसानुना ॥ २०८ ॥ मलीमसत्वमासेदुस्तमोभिर्नितमां दिशः । कुमारस्यापदं वीक्ष्य जातदुःखा इवाखिलाः ॥ २०९ ॥ अमुमापदमापन्नमवलोक्य कृपालवः । परित्रातुमिव प्रादुर्बभूवुर्दिवि तारकाः ॥ २१० ॥ तदा शरीरकार्याय शय्योत्थायं स्थिराशयः । कुमारः पोतपर्यन्तप्रदेशमुपजग्मिवान् ॥ २११ ॥ स च्छिद्रान्वेष

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408