Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
दानप्रदीपे
॥१६८॥
है॥४४५ ॥ सप्रेमाऽन्तःपुरस्त्रीभिः परीतोऽपि महीपतिः। सस्मार देवदत्तां तां मालती मधुकृद्यथा ॥४४६ ॥ अथा
दशमः |प्तपुरुषानेष प्रेषयामास हर्षतः। तामानेतुं पुरे तत्र मुधासंधा हि नो बुधाः॥४४७॥ कन्यकुजपुरे प्राप्ताः प्रीत्या ते प्रकाशः। सत्कृतास्तया। प्रोचुस्तां प्राप्तसाम्राज्यस्त्वामाकारयति ध्वजः॥४४८॥ निशम्य स्वामिनः साऽपि संपदं मुमुदेऽद्भुताम् । प्रियस्य संपदः प्राप्तिः कस्य न स्यात्प्रियङ्करा ॥ ४४९॥ मुदा च हृदि सा दध्यावहो ! तस्य कृतज्ञता । तादृशीमृद्धिमाप्तोऽपि यो मां सस्मार सत्वरम् ॥ ४५०॥ भक्त्या नम्रनृपैः पाणौ कारितोऽपि च यः कनीः। मन्वानः प्रेमनिःसीममानेतुं प्राहिणोदिमान् ॥ ४५१ ॥ ततो यन्मे दिनं शून्यमेतस्य वरिवस्यया । तदजागलजोरोजसमानं मन्यते मनः ॥ ४५२ ॥ तत्रस्थमथ पृथ्वीशमापृच्छय सपरिच्छदा । सा द्रव्यराशिमादाय सद्यः प्रास्थित तैः समम् ॥ ४५३ ॥ प्रयाणैस्त्वरितैः प्राप्ता दृष्ट्वा पत्यु:पुरश्रियम् । दिव्यां वप्रादिकां चित्ते चित्रीयामास सा भृशम् ॥४५४॥ प्रेमपूरमिवामान्तमन्त
द्रविणसंचयम् । समग्रमुपदीकृत्य नृपति प्रणनाम सा ॥ ४५५ ॥ हर्षमाणो विशेषेण सर्वद्रव्यापदानतः । नरेशः सरसा&ालापैः प्रीणयामास तां सतीम् ॥ ४५६ ॥ गुणोत्कर्षवतीमेतामकार्षीन्महिषीं नृपः। मानाय यदमानाय गुणा न तु कुला-1 दिकम् ॥ ४५७ ॥ अयत्नोपनतं राज्यं भुञ्जानः प्राज्यमूर्जितम् । व्यराजत तथा राजा पौलोम्येव दिवस्पतिः ॥ ४५८॥ अन्यदा श्रीयशोधर्मसूरयः श्रुतभूरयः । तत्रातिमात्रमाहात्म्यवैभवाः समवासरन् ॥४५९॥ पुरुहूतमिवामा मर्त्या इव मही-18|॥१६॥ पतिम् ।पौराः सप्रीतिपूरास्तं गुरुं नन्तुमुपागमन् ॥ ४६० ॥राजा ध्वजभुजङ्गोऽपि निशम्यागमनं गुरोः । हर्षप्रकर्षसोल्लेखस्तत्क्षणान्नन्तुमागमत् ॥ ४६१ ॥ भालं भूरेणुपूरेण कर्पूरेणेव चित्रयन् । धात्रीशः श्रेयसी भक्तिस्तं ववन्दे मुदा गुरुम् ।

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408