Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
दानप्रदीपे
द्वादशः प्रकाशा
॥१८
॥
5555
त्राकृत्य कृत्यवित् । ऋद्धिः पुण्योद्भवा पुण्यवतां पुण्यानुबन्धिनी ॥ २७ ॥ अन्यदा सदनं तस्य सदनन्तगुणो यतिः । आजगाम तपोधाम सुदत्तो दत्तधीव्रते ॥ २८ ॥ दृष्ट्वा हृष्टस्तमायान्तमभ्युस्थाय ससंभ्रमम् । घृतभाजनमुत्क्षिप्य सहर्ष यक्ष आख्यत ॥ २९॥ प्राज्यं मे भगवन्नाज्यं गृहाणानुगृहाण माम् । सुदत्तोऽपि यतिस्तस्य पुरः पात्रममण्डयत् ॥ ३०॥ हर्षोत्कर्षवशोल्लासिसर्वाङ्गपुलकाङ्करः । दानकदक्षधीर्यक्षो घृतं दातुं प्रचक्रमे ॥ ३१ ॥ अनेनाध्यवसायेन विशुद्धेन सुधीः शुभम् । किं किं निर्माति कर्मायमित्युपायुक्त संयतः॥ ३२॥ पात्रं घृतेन पुण्येन स्वं च पूरयति स्म सः । तथाऽपि न्यषिधन्नैव मुनिरन्योपयोगवान् ॥ ३३ ॥ घृतं प्रपतितं भूमौ पात्रादाकण्ठपूरितात् । मनोऽपि च तदा दातुर्विशुद्धाध्यव|सायतः॥ ३४ ॥ हहा ! कीहक् प्रमत्तोऽयं यतिलुब्धोऽथवाधिकम् । पूर्णेऽप्याज्येन पात्रे यद्वाचाऽपि न निषिध्यति ॥ ३५॥ तहत्तेन किमस्येति संक्लिष्टपरिणामतः । दिव्यायुर्वन्धतः साधुः पतन्तं यक्षमाख्यत ॥ ३६ ॥ मा मा पत महाभाग! यक्षोऽप्याख्यदुषा ऋषिम् । पतत् किं वार्यते नाज्यमुन्मत्तोऽसि ध्रुवं मुने! ॥३७॥ पतद्धृतमिति श्रुत्वाऽवधत्ते स्म यतिघृते । विषण्णस्तत्तथा प्रेक्ष्य स मिथ्यादुष्कृतं ददौ ॥ ३८ ॥ रुष्यन् यक्षस्तमाचख्यावियम्त समयं मुने!। गतोऽभूः व तु यन्मिध्यादुष्कृतं ददसेऽधुना ॥३९॥ घृतं पतत्त्वयाऽवारि तथाऽपि नहि तस्थिवत् । इदं न ते निदेशे हि यत्तिष्ठति निवारितम् ॥ ४०॥ तं सुदत्तोऽभ्यधत्ताथ दुर्वाक्यैरेभिरुद्धतैः। किं स्वं मुष्णासि यत्तेऽसौ स्फोटकोदग्धकोपरि ॥४१॥ ब्रूते साधुरसंबद्धं किमेतदिति चिन्तयन् । यक्षः सामर्षमाख्यत्तं सरोषं किन्तु भाषसे ॥ ४२ ॥ ऋषिराख्यन्न मे रोषः कश्चनास्ति क्षमावतः। यथावस्थितमर्थ तु कथयामि सुनिश्चितम् ॥ ४३ ॥ सवैलक्ष्यमवग् यक्षः कोऽयं व्यतिकरः प्रभो!।
॥१८॥

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408