Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
दानप्रदीपे ॥१९३॥
अन्यदाहिणीवावेशाय नि
मनोरथः॥११२ ॥ आः पूपिकाय दातव्या कथं कन्या मनोरमा । इति चिन्ता महीकान्तं सन्ततं समतीतपत् ११३॥ द्वादशा ज्ञात्वा भूभर्तुराकृतमभयेन भयङ्करैः । वचोभिस्ताडितस्तथ्यं कथयामास पूपिकः ॥ ११४ ॥ अभयोऽप्यभ्यधात् सत्यं स
प्रकाश एवास्पदमीदृशाम् । सुवर्णाद्रेः सुरद्रूणामपरं हि पदं नहि ॥ ११५ ॥ परिणिन्ये ततः कन्यां सुपुण्यः कृतपुण्यकः।प्राज्य लेभेऽर्धराज्यं च भाग्यैः किं नाम दुर्घटम् ॥ ११६ ॥ तस्य दाक्षिण्यदाक्ष्यादिगुणरत्नमहोदधेः । सहाभयकुमारेण प्रीतिरा-1 सीत्कलावता ॥ ११७ ॥ सोऽन्यदाऽभयमाचख्यौ सखे ! पत्नीचतुष्टयम् । ममास्ति पुत्रमत्रास्ति परं वेद्मिन मन्दिरम् ॥ ११८ ॥ स्मित्वाऽभयोऽभ्यधाच्चित्रं गृहिणीर्वेत्सि नो गृहम् । ततः सर्वोऽपि वृत्तान्तस्तेन पूर्वो निवेदितः॥ ११९॥ प्रासादं कारयामास द्विद्वारमभयस्ततः । द्वारमेकं प्रवेशाय निर्गमाय तथाऽपरम् ॥ १२० ॥ यक्षस्य लेप्यप्रतिमा कृतपु-IN ण्यसमाकृतेः । तत्रान्तः स्थापिता को हि प्रज्ञापारङ्गमः सताम् ॥ १२१ ॥ यो यक्षस्य नमस्यायै न मनुष्यः समेष्यति । सकुटुम्बस्य तस्याधिः सव्याधिः संनिधास्यति ॥ १२२ ॥ इत्युक्तिमभयोपज्ञं परिज्ञाय पुरीजनः। समुपास्त समस्तोऽपि वर्यया तं सपर्यया ॥ १२३ ॥ द्वारेणायान्तमेकेन निर्यान्तमपरेण च । कृतपुण्याभयौ दक्षौ जनं वीक्षांबभूवतुः॥ १२४ ॥ लीलावाचालचूडालबालालम्बितपाणयः । पूर्वपल्यः समाजग्मुः कृतपुण्यस्य ता अपि ॥१२५॥ पत्युः सदृक्षं तं यक्षं दृष्ट्वा स्मृत्वा च साश्रवः । सवेपथुसरोमाञ्चमवोचन्त स्मरातुराः॥ १२६ ॥ भर्तृकर्तृकमस्माकं तच्चेत्स्यात्किलकिञ्चितम् । तुभ्यं ॥१९॥ यक्ष ! परोलक्षान् दास्यामो मोदकांस्तदा ॥१२७॥ दिक्षु चक्षुः क्षिपन्तीभिदृष्टस्ताभिश्च वल्लभः । संदधे चानु तान्पश्च समं पञ्चशरः शरान् ॥ १२८ ॥ तात ! तातेति जल्पन्तः प्रमोदोत्फुल्ललोचनाः। यक्षाङ्कपालीपल्यङ्कमध्यूषुस्तनयास्तदा ॥१२९॥

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408