Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 396
________________ दानप्रदीपे ॥१९४॥ ययौ मुनिश्चागान्मासक्षपणपारणे ॥ १४७ ॥ आसनोत्थायमानन्दरोमाञ्चकवचाञ्चितः । स्थालतः पायसस्यास्मै भागमेक-18 द्वादशः मदास्तदा ॥ १४८॥ इदं मासोपवासस्य स्वल्पमित्युल्लसन्मतिः। पुनरर्धमदास्तस्य सविचारा हि धीः सताम् ॥ १४९ ॥ प्रकाश भागो घृतादिसंपन्नः सर्वः स्थाले ह्यवास्थित । एवं विवेकवांश्चास्मै भाग पाश्चात्यमप्यदाः॥१५०॥ निर्निदानं मुनेर्दानं | दत्तं भागैस्त्रिभिस्तदा । भोगास्तेन तवेदानीं समजायन्त सान्तराः॥ १५१॥ आकण्येवमुभाकर्णिसकर्णः प्रभुदेशनाम् ।। उन्मीलद्विषयोद्वेगः स संवेगमुपागमत् ॥ १५२ ॥ ज्येष्ठे सुते गृहभरं विनिवेश्य धीरः श्रीवीरदत्तमधिगम्य मुनिव्रतं सः। तप्त्वा तपोऽतिविपुलं विधिना विधाय प्रीताशयोऽनशनमूर्द्धगतिं जगाम ॥ १५३ ॥ श्रुत्वेति धन्याः! कृतपुण्यवृत्तं पात्रे |मुदाऽदत्त विना विलम्बम्। वृण्वन्ति यस्मादविलम्बमेव स्वर्गापवर्गाद्भुतसंपदो वः ॥ १५४ ॥ विलम्बिता ॥४॥ तथा गर्व न कुर्वीत दाने पुण्यैकतानधीः। विसंस्थुलं फलं तस्य येन संपादयत्ययम् ॥१॥गर्वश्चाभिदधे द्वेधा स्वतोऽपि परतोऽपि च । कायवाङमनसैर्दाता स्वतो गर्वायते कुधीः॥२॥ शिरोहस्तादिकं व्याल इव प्रोल्लालयन्निजम् ।। दुःखाय स्वान्ययोर्दाता भवेद्दानमदोन्मदः ॥ ३॥ दाता स्वोत्कर्षगर्जाभिर्वाचालमुखगह्वरः । न स्यात्कस्योपहासाय शारदीन इवाम्बुदः॥४॥नास्ति मे सदृशः कोऽपि दातेत्युन्मदमानसः। प्रदाता दानपुण्यानि लघयत्यलघून्यपि ॥५॥ ददानमन्यमालोक्य यः स्पर्धापूर्वकः पुनः । स परोपाधिको गर्वः परिहेयो महात्मभिः॥६॥ विधेया नहि केनापि साध ॥१९४॥ स्पर्धा सुबुद्धिभिः। किं पुनर्बान्धवादिभ्योऽप्यधिकेन सधर्मणा ॥७॥ स्पर्धा धर्मवता धर्मविषयाऽपि मलीमसम्। तनोति मानसं तेन बध्यते कर्म चाशुभम् ॥ ८॥ या पुनस्तुङ्गबुद्धीनां स्पर्धा पुण्यानुबन्धिनी । दशार्णस्येव साऽऽसन्नसिद्धिक R

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408