Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 397
________________ स्यैव संभवेत्॥९॥स स्पर्धेनापि दानेन कोऽपि संपदमश्नुते । परं शुभानुबन्धाय न सा स्थाष्णुश्च नो चिरम्॥१०॥तथाहि इह नयधर्मप्रचुरा मथुरानगरी गरीयसी ऋद्ध्या । तर्जयतीव दिवं या श्रिया जिनालयपताकाभिः॥११॥ तत्राजनि धनसारः श्रेष्ठी हारः समस्तकृपणानाम् । तस्य क्षितौ निखाता द्रव्ये द्वाविंशतिः कोट्यः॥ १२॥ द्वाविंशतिः पुरान्तर्वाॐाणिज्यनिवेशितास्तथा प्रकटाः । देशान्तरेष्वपि तथा द्वाविंशतिरेव तास्तस्य ॥ १३ ॥ एवमयं षट्पष्टेर्धनकोटीनामधीशिता| ४ तदपि । वित्तं तिलतुषमात्रं न जातु धर्मोपयोग्यस्य ॥ १४ ॥ याचकविलोकनायां लोचनयोस्तस्य लवणमाविशति । अभ्य-8 र्थितः पुनरयं ज्वलन इव ज्वलति कोपेन ॥ १५॥ आकारितः स गोत्रैर्यात्रादिनिमित्तलोकसमवायात् । लुण्टाकप्रकरादिवस पलायामास धनिपाशः॥ १६ ॥ क्वापि प्रसह्य नीतः प्रदानसमये समूछ इव सहसा । स नियन्य दन्तशकटं तस्थौ कष्टेन निश्चेष्टः ॥ १७ ॥ किं बहुना गृहमनुजा अपि भोक्तुं पातुमपि पुरस्तस्य । न विशिष्य शेकिवांसश्चिकित्सक-दू स्येव रोगार्ताः ॥ १८ ॥ सर्वत्रापि च पुर्या कृपणध्वनिरुच्छशाल तस्य तथा । प्रायस्तन्नाम यथा बुभुक्षितः कोऽपि नादत्त ॥ १९॥ शेषेषु पुमर्थेष्विति पराङ्मुखस्यार्थमात्रनिष्णस्य । मम्मणवणिजस्येव प्रययौ कालः कियांस्तस्य ॥२०॥ अन्येद्यः स्वर्णनिधिं गवेषयामास पाणिनोत्खाय । तत्र स वीक्ष्याङ्गारान् विलक्षितास्यो व्यषीदच्च ॥ २१ ॥ अथ भीतोऽन्यनिधीनपि गवेषयन्नेष विषभृतः क्वापि । क्वचिदपि वृश्चिकपङ्कीमत्कोटान् क्वापि चैक्षिष्ट ॥ २२॥ यावत्क्षणं विलक्षः सोऽभूत्तावन्यवेदि केनापि । खलमैत्र्यमिवाभिद्यत जलधौ तत्पोतजातं ते ॥ २३ ॥ अन्येन पुनः प्रोक्तं वर्त्मनि वस्तूनि तव समायान्ति । निःशेषान्युच्छृङ्खलपरिमोषिगणेन मुषितानि ॥ २४ ॥ एवं क्वचन कृशानुः क्वचिदपि चौराः क्वचिद्वणिक्पुत्राः।

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408