Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 395
________________ कृतपुण्यस्ततः प्राह दिष्ट्यैता मम वल्लभाः । इमे रम्याः कुलव्योमभानवः सूनवश्च मे ॥ १३० ॥ देशत्यागे समादिश्य स्थविरां तां स्थिराशयः । अभयस्तास्तदायत्ता रमा रामाश्च निर्ममे ॥ १३१ ॥ आगादनङ्गसेनाऽपि प्रिय सब्रह्मचारिणम् । यक्षं वीक्ष्य स्मरोन्मादगद्गदं निजगाद च ॥ १३२ ॥ शुभानां शकुनस्वमप्रभृतीनामिदं प्रभो ! । त्वदीक्षणमभूत् पुष्पं फलमस्तु तदीक्षणम् ॥ १३३ ॥ प्रेष्ठस्तयाऽष्टमीचन्द्रभालयाथ निभालितः । ससंभ्रमं समभ्येत्य प्रीत्या चैवमभाष्यत ॥ १३४ ॥ जीवितेश ! बहुक्लेशं प्रतिदेशं पुरे पुरे । मया गवेषितः किन्तु नाप्तोऽसि स्वल्पभाग्यया ॥ १३५ ॥ परं पुरुषमाश्रित्य योऽमवन कदाचन । वेणीदण्डस्य बद्धस्य मोक्षः सोऽस्तु त्वयाऽधुना ॥ १३६ ॥ अभयानुज्ञया सोऽथ प्रेयसीः प्रेमभूयसीः । ताः समादाय पञ्चापि निजं मन्दिरमासदत् ॥ १३७ ॥ सप्तार्चिरिव रोचिष्णुः प्राप्तप्राज्यर्द्धियोगतः । प्रियाकुर्वन् प्रियाः सप्त दीप्यते स्म स तेजसा ॥ १३८ ॥ मोहान्धतमसध्वंसी वैभारगिरिमूर्द्धनि । उदेति स्म तदा वीरजिनेश्वरदिमेश्वरः ॥ १३९ ॥ स्फुरद्गुणमणिश्रेणिः श्रेणिकः क्षोणिवल्लभः । अभयः कृतपुण्यश्च वन्दकास्तमुपागमन् ॥ १४० ॥ सर्वोपलम्भसिद्धार्थः सिद्धार्थकुलकौस्तुभः । भगवान्निर्ममे धर्मदेशनामघनाशिनीम् ॥ १४१ ॥ अथावसरमासाद्य निरस्तवृजिनं जिनम् । विज्ञो विज्ञ - पयामास कृतपुण्यः कृताञ्जलिः ॥ १४२ ॥ जगन्नाथ ! कथङ्कारमुपकारपरोऽपि सन् । निर्मन्तुरपि संप्रापं संपदो विपदन्तराः ॥ १४३ ॥ जगाद दशनज्योत्स्नापूरपूर्णसभः प्रभुः । जन्मनि प्राक्तने वत्स ! त्वमभूर्वत्सपालकः ॥ १४४ ॥ नित्यदौर्गत्यनिर्विण्णः परमान्नमयं महम् । पुरे निरीक्ष्य क्षैरेयीमयाचस्त्वं च मातरम् ॥ १४५ ॥ अम्बा तव निरालम्बा सर्वासंपतिदुःखिता । रुरोद प्रातिवेशिन्यः क्षीरादिकृपया ददुः ॥ १४६ ॥ संस्कृत्य पायसं स्थाले परिवेष्य तवाम्बिका । बहि

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408