Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
दर्मनाः। स पश्चात्पातुकैः पादैगृहं प्राप तदन्वितः॥ ९५ ॥ अभ्युत्थानादि सा तस्मिन् चक्रे प्रोल्लसदाशया। संपद्यापदि वा पत्यौ समाः खलु कुलस्त्रियः॥ ९६ ॥ साऽभ्यङ्गादिविधि भर्तुर्विधातुमुपचक्रमे । सुतश्च लेखशालाया भोजनायाययो तदा ॥ ९७ ॥ एक तेभ्यः समाकृष्य सा तस्मै मोदकं ददौ । स दन्तैः खण्डयंस्तं च जगाम च्छात्रमण्डलीम् ॥९८॥दन्तैरखण्ड्यमादत्त मणिं पाणी स भासुरम् । चित्रीयमाणछात्रेभ्यो दर्शयामास चोत्सुकः ॥ ९९ ॥ प्रत्येक स मणिर्वस्तु| किमेतदिति जल्पताम् । तेषां पाषाणसंचारं संचचार करात्करे ॥ १०॥ बालः कन्दलितानन्दः पाणिनान्दोलयन्मणिम्। क्रीडन् जगाम खाद्यार्थं कश्चित्कान्दविकापणम् ॥ १०१॥ तत्र तस्य मणिः पाणेरम्भस्पात्रे पपात च । तदम्भश्च द्विधाभावं द्राक् पापखलमैत्र्यवत् ॥१०२॥ कन्दुवित्तस्तदालोक्य जलकान्त्योऽयमित्यमुम्। निश्चित्य चेतसा धूर्तस्तमेवं बालमब्रवीत् ॥१०३॥ नित्यं दास्यामि ते खाद्यमेतस्मादश्मनःप्रति । इति प्रलोभ्य तं बालं कन्दुवित्तस्तमाददे॥१०॥राज्ञःसेचनको हस्ती प्रविष्टः स्नातुमन्यदा। नद्यामग्राहि पादेषु तन्तुना जलजन्तुना॥१०५॥राजवर्गोऽथ संभ्रान्तस्तदाचख्यौ क्षितीशितुः। शेवधिः सर्वबुद्धीनामयं चाभयमन्त्रिणः॥१०६॥ ततोऽभयकुमारेण भाण्डागारे गवेषितः । जलकान्तः परं नाप्सोनानारत्नौघनिहुतः ॥ १०७॥ मा भूदत्याहितं हस्तिरत्नस्येति कृतत्वरः। पटहेन महीभत सर्वत्रैवमजूघुषत् ॥ १०८ ॥ जलकान्तमणिं वेगाद् यः कश्चिदुपढौकयेत् । परिणेता सुतामर्धराज्योपेतां स भूपतेः॥१०९॥ पटहं स्फुटदानन्दकन्दः कान्दविकोऽस्पृशत् । द्रुतं चावनिकान्ताय जलकान्तं तमार्पयत् ॥११०॥ मणिर्विघटयामास जलमूर्जस्वलप्रभः । ज्ञातमन्तुरिवानेशत् तन्तुः स्थलभयातुरः॥ १११॥ स्वैरं स्तम्बेरमो रेमे कुशली राजवेश्मनि । कन्दुवित्तस्य चित्ते च स्फारः फल
दा० ३३

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408