Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
द्वादशः प्रकाशा
दानप्रदीपे मया तु मातुरादेशश्चक्रे शीर्षशिखामणिः । को हि कामदुधां प्रज्ञो गुर्वाज्ञामवमन्यते ॥ ७८ ॥ चतस्रोऽपि यथैवैताः परि
तरि भर्तरि । अवर्तन्त तथा तस्मिन् प्रेम्णा तद्गुणरञ्जिताः ॥ ७९ ॥ क्रमेण तनयास्तासां जाताश्चतसृणामपि । चत्वार॥१९२॥
६ श्चतुराश्चर्यकारिहारिगुणोत्कराः॥ ८०॥ तत्रास्य क्षणवत्क्षीणा भोगेर्दादशवत्सरी । कालो हि सुखनिर्मग्नैर्गच्छन्नपि न है वेद्यते ॥ ८१॥ स्थविरा स्वार्थसंपत्तिकृतार्थमन्यमानसा । एकान्तवश्यमेकान्ते वधूवर्गमथावदत् ॥ ८२ ॥ संजाता सुत
संपत्तिः साम्प्रतं मुच्यतामयम् । नादरः सहकारेऽपि गृहीतफलसञ्चये ॥ ८३ ।। अभ्यधुस्तास्त्वया दत्तः कान्तः कान्तगुणैकभूः । भुक्तश्चास्माभिरप्येष मातर्न त्यागमर्हति ॥ ८४ ॥ बभाषे स्थविरा रोषभ्रकुटिस्थपुटानना । मदादेशविपर्यासो हलाः! कोऽप्येष वो नवः॥ ८५॥ मा स्म ग्रहीत् स्वमास्माकं भूपाल इति भीतया । कश्चिदप्ययमानीतो मया सन्तान
हेतवे ॥८६॥ इदानीं सूनवोऽभूवन् लक्ष्मीरक्षणयामिकाः । तत्कृष्टरससारेक्षुयष्टिनेवामुना किमु ॥ ८७ ॥ ज्ञात्वा निर्व४ान्धमित्यस्यास्तास्तदा जोषमासत । अयुक्ते वृद्धनिर्दिष्टे शरणं मौनमेव हि ॥८८॥ तस्या ज्ञात्वाऽन्यदा कूटं तास्तस्योच्छी|र्षकेऽमुचन् । अन्तःक्षिप्तमणीन् स्निग्धान् बद्धा वाससि मोदकान् ॥ ८९ ॥ सुखसुप्तः सशय्योऽपि तस्मिन् देवकुले निशि। अमोच्यत स चेटीभिः कुट्टिन्या दुष्टया रयात् ॥९० ॥ स एव च तदा तत्र प्राच्याः सार्थः समाययौ । दवीयोऽपि हि नेदीयः कुरुते भवितव्यता ॥ ९१॥ निद्रात्यये स विज्ञाय वृद्धाचेष्टितमीदृशम् । अनर्जितस्वमात्मानं मुहुर्यावजुगुप्सते ॥ ९२ ॥ प्राच्याः सार्थः समायात इत्याकातितुष्टया । शुद्धये प्रहितः पल्या पदातिस्तावदागमत् ॥ ९३ ॥ भो भद्र! कुशलं तस्याः किं च गर्भेऽभवत्तदा । पृष्टस्तेनेति हृष्टोऽस्मै पत्तिः पुत्रमचीकथत् ॥ ९४ ॥ मोदकांस्तानुपादाय द्रव्यानर्जन

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408