Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 390
________________ RSS दानप्रदीपे द्वादशः प्रकाश -॥१९ ॥ स्रांशावप्यर्घ कः प्रयच्छति ॥४३॥ निदानं स्वापमानस्य विमृश्यन्नयमात्मनः । अक्काकर्तृकमेवेदमित्यबोधि बुधः स्वयम् ॥४४॥ समतप्तानुतापेन हुताशेनेव सोऽधिकम् । दुरापः किमु संतापः स्मरोन्मादवतां नृणाम् ॥ ४५ ॥ अथाज्ञातं स | निर्याय निजं मन्दिरमाययौ । अन्यावज्ञा सहन्ते हि न श्वान इव मानिनः॥४६॥ गृहान्तहस्तविन्यस्तकपोलां मलिनांशुकाम् । प्रियां ददर्श स म्लानां हिमदूनामिवाजिनीम् ॥ ४७ ॥ दुर्दशां पश्यतस्तस्य द्वेधाऽपि गृहदुर्दशाम् । धीरस्याप्यैयरुवुःखाच्चक्षुषोबाष्पबिन्दवः॥४८॥ साऽपि दुरात्तमायान्तं विलोक्य विकसन्मुखा । प्रमोदो दिसर्वाङ्गपुलकेति व्यकल्पयत् ॥४९॥ दिष्ट्या किमेष मे पाणौ ग्रहीताऽभ्येति भाग्यतः। यद्वा भाग्यपरीपाको मादृशामीदृशः कुतः॥५०॥ क्षणानिश्चित्य तं पूर्व मनसा परतो दृशा । तदन्वङ्गेन सौत्सुक्यं स्वकान्तं साऽभिजग्मुषी ॥५१॥ तया विहितया तस्य प्रतिपत्त्या तया तया । सुधयेव स निर्वाणः पूर्वः परिभवानलः ॥५२॥ सा भोगमातृका तेन विनीताऽध्यापिता निशि। गर्भरतं बभारान्तः प्रबोधमिव शुद्धधीः॥ ५३ ॥ अन्येषुः स प्रियां प्रोचे मदन्यो नास्ति मूढधीः। तथाऽभून्मयि शास्त्रार्थदृष्टिष्टिरिवोपरे ॥ ५४॥ यन्मया पितरौ क्षिप्तावगाधे दुःखवारिधौ । धनं च निधनं नीतं सर्व पूर्वजसंचितम् ॥५५॥ अलमालप्य पद्माक्षि ! यद्भवत्या कृतं पुनः । तदहं सर्वदोषाणां पदं त्वं तु गुणश्रियाम् ॥५६॥ अधुना तु धनाभावदुःस्थोऽहं करवाणि किम् । भवेद्बहुनृणां येन विभवेन विना पुमान् ॥ ५७ ॥ कुर्वे सुवाणि ! वाणिज्यं धनं किञ्चिद्भवेद्यदि। | इति पृष्टा प्रिया हृष्टा तमाचष्ट विशिष्टधीः ॥५८॥ ममानल्पोऽयमाकल्पः स्वाधीनं हि धनं तव । दीनाराणां सहस्रश्च गृह्यतामनुगृह्यताम् ॥ ५९॥ ततः प्रीतस्तदादाय स वाणिज्यविधित्सया । निशम्य प्रस्थितं प्राच्यां महार्थ सार्थमाययौ ॥१९॥

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408