Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
दिवं द्वावप्ययासिष्टां धिधिग मे देव ! दौष्ठवम् ॥ २६ ॥ प्रेषं प्रेषमशेष्यन्त ताभ्यां सर्वा अपि श्रियः। प्रियस्य तनय
स्यार्थे धनं को हि धनायति ॥ २७ ॥ इदं पित्रा वितीर्ण मे किञ्चिदस्त्यङ्गभूषणम् । तत्त्वं गृहाण भूयान्मे शीलमेवाङ्गभूभाषणम् ॥ २८ ॥ इत्युदीर्य समुत्तार्य तनोराभरणानि सा । ददौ तस्यै नहि द्वैतं पत्यौ कुलमृगीदृशाम् ॥ २९ ॥ तान्युपा-15
दाय सा दासी विस्मयस्मेरमानसा । चिन्तयन्ती तदौचित्यं स्वसद्म द्रुतमागमत् ॥ ३० ॥ अनङ्गसेनया साधं कृतपुण्यस्य पश्यतः । कुट्टिन्यै साऽपिपत्तानि यथादृष्टं जगाद च ॥ ३१ ॥ अयं वपुरलङ्कारः प्रेषितः कुलयोषिता । उदक्तस्य हि |वित्तोदपानस्य तलमृत्तिका ॥ ३२ ॥ कौसुम्भरसनिर्याससदृशाऽनेन नः सृतम् । इति ध्यात्वा तदौचित्यं कृपालु साऽपि कुट्टिनी ॥ ३३ ॥ सहस्रेण स्वदीनारैरुन्मूर्य स्वयमञ्जसा । तं सर्वमप्यलङ्कारं तस्यै प्रत्यार्पिपत्तया ॥ ३४॥ त्रिभिर्विशेष-| कम् ॥ कुट्टिन्या कामिमान्याऽथ दुहिताऽभिहिता रहः । पुत्रि ! पण्यपुरन्ध्रीणां निर्धनेन जनेन किम् ॥ ३५॥ निर्धनानां च मूर्धन्यः कृतपुण्योऽपि गण्यताम् । तत्पल्या साम्प्रतं प्रेषि यन्निजाङ्गविभूषणम् ॥ ३६॥ तदेष त्यज्यतां पुत्रि ! व्यपेक्षन्ते पणस्त्रियः।न रूपं न च विद्यादि द्रविणैकदृशो यतः॥ ३७॥ इत्यनाकर्ण्यमाकर्ण्य कर्णयोःकचं वचः। कुपिता|ऽनङ्गसेना तां प्रत्युवाच वचस्विनी ॥ ३८ ॥ मात तः परं माता मदीया त्वमसि स्फुटम् । यदेवं कर्णशूलं मे प्रतिकूल प्रजल्प सि ॥ ३९ ॥ परकोटिभिरप्यस्य तैराब्यङ्करणैर्धनैः । वर्षाणि द्वादशप्रत्तैः सौहित्यं किं न तेऽभवत् ॥ ४०॥ गुणै-15 |श्चैतस्य मे चेतो नियेमे निबिडं तथा । पदमप्येकमन्यत्र गन्तुं न क्षमते यथा ॥४१॥ अतिनिर्बन्धमेतस्या दृढं निश्चित्य द्र चेतसि । अक्का शुष्कानना नष्टसर्वस्वेव बभूव सा ॥ ४२ ॥ ततस्तत्प्रेरिता दास्यस्तमपामानयन्मुहुः । निःश्रीके हि सह
SHARE

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408