Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
SA565455
गुरुराह धातकीखण्डमण्डने भरतसंज्ञिते क्षेत्रे । द्वौ भ्रातरौ समृद्धश्रेष्ठिसुतौ धनदनन्दाडौ ॥४१॥ पितरि परलोक-11 लोकिनि बभार गृहभारमग्रज उदारः। यस्य जिनधर्मकमले मतिः स्म रमते मरालीव ॥४२॥ दीनादिषु निजवित्तं दत्ते टू
स्म स निर्निदानमनवरतम् । महतामम्बुभृतामिव विभूतिरुपकर्तुमेव परम् ॥४३॥ दानाम्बु सुपात्रादौ ववर्ष करनीरद४ स्तथा तस्य । प्रससार यथा दिशि दिशि तत्कीर्तितरङ्गिणीपूरः॥४४॥ अन्येद्युः क्षुद्रमना नन्दस्तदसूययान्धलो दध्यौ।
सर्वत्रापि प्रसरति कीर्तिर्दानेन धनदस्य ॥४५॥ मम पुनरभिधामात्र न कोऽपि गृह्णाति दुर्भगस्येव । विभवस्तूभयभोग्यः कथं मुधा तं विनाशयत्येषः ॥ ४६ ॥ स्तोकैरेव च दिवसैरशेषमप्येष नाशयिष्यति तम् । निजमाभाव्यं विभवं तन्मे युक्तं स्वसाकर्तुम् ॥४७॥ एवं ध्यात्वा धनदाद्भिन्नोऽभूदेष शेखरः कुधियाम् । युक्तः किं सहवासः । सहकारकरीरयोः कापि ॥४८॥ अथ धनदेन स्पर्धा विदधानः श्रद्धया स वन्ध्योऽपि । गर्वेणोद्धरचेता दीनादिषु दानमारेभे ॥ ४९॥ परमवि-15 शेषविदेष स्थाने स्थाने स्वभावकृपणतया । दानावसरे जडमतिरौचित्यव्यत्ययं व्यतनोत् ॥५०॥ ददतोऽपि ततो नासीतथा गरिष्ठा जने प्रतिष्ठाऽस्य । अयथास्थितादुपायान्न यथावदुपेयसंपत्तिः॥५१॥ कीर्ति स्वस्याशृण्वन् श्रावं श्रावं तु सर्वतो भ्रातुः । खेदं खेदं तं प्रति पुपोष स द्वेषिवद्वेषम् ॥५२॥ द्वेषवशादेष ततः कृत्वा पैशुन्यमनृतमवनिभृता । ग्राह-४ यति स्म समग्रं द्रविणं धनदस्य धिगसूयाम् ॥५३ ॥ तत एव जातसंवेगसंगमः साधुसन्निधौ धनदः । प्रव्रज्य तपस्तत्त्वा सौधर्मे सुरवरो जज्ञे ॥ ५४॥ नन्दस्तु निन्द्यमानो बहुधा लोकैरवेतवृत्तान्तः। संतप्तस्तापसतां प्रपद्य मृत्वाऽसुरेष्वजनि ॥५५॥ उद्धृत्य सोऽसुरेभ्यस्त्वमभूर्धनसारसंज्ञितः श्रेष्ठी । दानं पूर्वमदास्त्वं तेनाभूर्भूरिभूतिरिह ॥५६॥ यत्तु स्पर्धा

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408