Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 407
________________ श्रीधामातशासनं कलिनिशि प्राकाशयद्यस्तथा, जज्ञे मन्ददृशामपि स्फुटतया सद्यः सुदर्श यथा ॥ ७ ॥ तत्पट्टपूर्वगिरिमण्डनचण्डभासः श्रीसोमसुन्दरगुरुप्रभवो जयन्ति । विश्वत्रयोत्तमगुणैर्जिनशासनं यैः प्रत्याप्त गौतममिव प्रतिभासतेऽद्य ॥८॥ शिष्यास्तेषाममी ख्याताः, कीर्त्तिधौत महीतलाः । पञ्च प्रपञ्चयन्त्युच्चैरर्हन्मतमहोन्नतिम् ॥ ९ ॥ श्रीमुनिसुन्दरगुरवः, प्रथमाः प्रथमानपरममहिमानः । मारिनिवारणपूर्वैरवदातैर्भद्रबाहुतः प्रति ये ॥ १० ॥ श्रीजयचन्द्रमुनीन्द्राः, द्वैतीयीका जयन्ति गुरुराजाः । ये धिषणातिशयर्धा, धिककुर्धिषणमप्यधिकम् ॥ ११ ॥ सूरीश्वरास्तृतीयाः ख्याताः श्रीभुवनसुन्दराभिख्याः । सौभाग्यादिगुणैर्ये, खनाम नहि वाममर्थतश्चक्रुः ॥ १२ ॥ श्रीजिन सुन्दरगणधरधुर्यास्तुर्या जयन्तु गुणवर्याः । अलमकृत नित्यमुक्तावलीवदेकादशाङ्गी यान् ॥ १३ ॥ श्री जिनकीर्तिमुनीन्द्राः, विदिताश्चन्द्रावदाततरकीर्त्या । ये पञ्चमा अपि गुणैर्न जातु गणनीयतां भेजुः ॥ १४ ॥ विद्यानिधानजिन सुन्दरसूरिशिष्यः श्रीसोमसुन्दर गणेन्द्र निदेश वश्यः । चारित्ररत्नगणिरल्पमतिर्व्यधत्त दानप्रदीपमिममात्मपरार्थसिद्ध्यै ॥ १५ ॥ नवाङ्कवार्धिशीतांशु १४९९ मिते विक्रमवत्सरे । चित्रकूटमहादुर्गे ग्रन्थोऽयं समपद्यत ॥ १६ ॥ षट्सहस्री षट्शती च पञ्चसप्ततिसंयुता ६६७५ । प्रशस्त्या सह निर्णीतमत्र मानमनुष्टुभाम् ॥ १७ ॥ शेष हिस्फारनाले विगुरुदलगणे कर्णिका कर्णिकाद्रौ यावद्वयोमारविन्दे ललितगतिमिमौ राजहंसौ विधत्तः । तावद्दानप्रदीपः शिवपुरपदवीः सुदृशां सुप्रकाशाः कुर्वाणः सर्वतोऽयं प्रवचनभवने दीप्यतां दीप्ररूपः ॥ १८ ॥

Loading...

Page Navigation
1 ... 405 406 407 408