Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 370
________________ दानप्रदीपे ॥१८१॥ SHREERSHNEERS लज्जा चातुर्य चेति सद्गुणाः । बभुः स्वभावतस्तस्मिन् रोहणे मणयो यथा ॥ ६१॥धनश्रीस्तस्य कान्ताऽपि तत्समान- द्वादशः गुणा बभौ । पुण्योपचयलभ्या हि दम्पत्योः समशीलता ॥ ६२॥ समयामृतसूरीन्द्रस्तत्रान्येधुरुपागमत् । रवेरिव यतो प्रकाशन धर्मगुरोरन्योपकारिता ॥ ६३ ॥ समं स पौरलोकेन प्रणनाम गुरुं धनः । शुभकृत्ये यतो भद्रप्रकृतेः सहकृत्त्वता ॥ ६॥ गुरोर्देशनया देशविरतिं प्रत्यपादि सः। सुकरा हि सकर्णस्य सुवर्णस्येव संस्क्रिया ॥६५॥ अथायं गृहमागत्य भार्या धर्ममजिज्ञपत् । साऽपि तं प्रतिपेदाना सत्यो हि स्युः पतिव्रताः॥६६॥ प्रत्यहं त्रिर्जिना_दिपुण्यकृत्यानि स व्यधात् । नावश्यकविधौ जातु प्रमाद्यन्ति विवेकिनः ॥ ६७ ॥ एकान्तरमभुक्तायं पात्रदानपुरस्सरम् । तदेव भोजनं यत्र गुरुदत्तावशिष्टता ॥ ६८ ॥ सञ्चित्तपरिहारादिनियमानयमादृतः । प्राणवत्पालयामास महान्तो हि दृढव्रताः ॥ ६९ ॥ धर्ममारा-2 ध्यतोऽप्येवं प्राच्यं कर्मान्तरायिकम् । तस्योदगादनुल्लवयं निजच्छायेव तद्यतः॥७॥ ततः स्तोकदिनैस्तस्य दस्युवयादियोगतः। अहीयत धनं सेतुभङ्गादिव सरोजलम् ॥ ७१ ॥ इह ह्याराधितो धर्मः परत्र सुखकारणम् । सुखासुखे पुनः प्राच्यकर्मोदयनिमित्तके ॥ ७२ ॥ अमुष्य निर्धनत्वेऽपि धर्मोऽधिकमदीप्यत । न वर्धते किमम्भोधिभीष्मग्रीष्मसमागमे | ॥ ७३ ॥ प्राकृतोक्तिभिरप्यस्य धर्मो नैवामलिन्यत । रजोभिरौर्वरैर्जात्यरत्नतेजो हियेत किम् ॥ ७४॥ अन्येद्युस्तं जगौ भार्या गच्छ सद्मनि मे पितुः। ततश्च धनमानीय स्वामिन् ! वाणिज्यमातनु ॥७५ ॥ परं तदेष नेयेषनैःस्खे मानी यियासति । स्वजनान्तर्नहि क्वापि किं पुनः श्वशुरौकसि ॥ ७६ ॥ तं पुनर्बहुधा मुग्धा प्रेरयामास साऽनिशम् । सोऽपि दाक्षिण्यतस्तत्र गमनं प्रत्यपद्यत ॥ ७७ ॥ प्रशस्ते दिवसे सक्तुशम्बलः स उपोषितः । प्रतस्थे सुस्थितस्वान्तः प्रति श्वशुरमन्दि

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408