Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 380
________________ दानप्रदीपे द्वादशः प्रकाशः। ॥१८६॥ णमथानपानं विविधं मनोज्ञम् । प्रचक्रमे न्यत्कृतदिव्यभोज्यं परिच्छदामात्ययुतः स भोक्तम् ॥ ११०॥ इतश्च सूपेऽन-11 वधानभाजि व्यनीनशागू दधिभाण्डमोतुः। ततः स वैलक्ष्यमयं व्यमृक्षद्धहा ममागः कियदद्य जज्ञे ॥ १११॥ कुर्वे कथंकारमथाहमित्थमत्यर्थचिन्तावति सूपकारे । ग्रामान्तरात्तावदतिप्रभूतं द्रुतं दधि प्राभृतमाजगाम ॥ ११२॥ स्निग्धं सुधापिण्डमिवापरं तद् भुक्त्वा दधि स्निग्धकरैः समन्तैः। श्रीभोगदेवो घनसारसारसुवासितैरम्बुभिराचचाम ॥ ११३ ॥ गुणैरुपेतं दशभिस्त्रियुक्तैस्ताम्बूलमादत्त सुगन्धिभोगः । ददौ स्वहस्तेन च धीसखाय सार्वत्रिकौचित्यविदो हि सन्तः ॥ ११४ ॥ क्षणं स विश्रम्य सुवर्णतल्पे प्रबुद्धवांश्चन्दनलिप्तगात्रः । वार्ताः सुधीः सार्धमनेन धर्मविचारसारा विविधा व्यधत्त ॥११५॥ सायं जिनार्चा विधिवद्विधाय श्रीदेवगुर्वोः स्मृतिपावितात्मा । श्रेष्ठी च मन्त्री च सहसतूलि हिरण्मयं तल्पमलञ्चकार ॥ ११६ ॥ तद्भोगऋद्धिं विविधां हृदन्तायन्ननिद्रः सचिवावतंसः । इमामकस्मादपि दिव्यवाणीमाकर्णयामास भरे निशायाः॥११७॥ निर्वासनामर्हसि सूपपाश! यत्ते प्रमादो दधिभाजने रे। मया तवायं परमद्य सद्यः प्यधायि दध्यानयनेन विद्धि ॥ ११८ ॥ इतस्ततो दिक्षु विदिक्षु चक्षुः क्षिपन्नथ प्रेक्षत धीसखोऽयम् । उद्भासयन्ती ककुभः प्रभाभिर्विभूषितां काञ्चन दिव्ययोषाम् ॥ ११९ ॥ तामासनोत्थायमयं जगाद सविस्मयः काऽसि ? किमित्यवोचः। | साऽप्याह मन्त्रिनिधिदेवभोगदेवद्वयस्यास्मि कुलाधिदेवी ॥ १२०॥ अत्रैत्य चावोचमिदं विदम्भ ! त्वदीयसंदेहभिदेऽवधेहि । अमुष्य वा श्रेष्ठियुगस्य सम्यग् निशम्यतां पूर्वभवस्वरूपम् ॥ १२१॥ अयं पुरा जन्मनि भोगदेवः पात्रे ददौ सादरमेव दानम् । तस्मादभूदद्भुतभोगभागी शुभाय कस्मै विधिवन्न दानम् ॥ १२२॥ पात्रेऽपि दानं निधिदेवकस्तु ॥१८६॥

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408