Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
दानप्रदीपे ॥ १८५ ॥
सार्धमभज्यताशु ॥ ८३ ॥ आचम्य किञ्चित्परिभुक्तमुक्तभक्तः कथंचित्सचिवोऽप्युदस्थात् । स्वयं क्षिपन् खादिरचोचमास्ये श्रेष्ठी च तस्याप्यतिथेरदत्त ॥ ८४ ॥ दुश्चेष्टितं तस्य गृहस्य पश्यन् हृद्याकुलो विस्मयखेदहास्यैः । मन्त्री तमत्रापि तदन्वकार्षीत् कुर्वन्ति यज्ज्ञाः समयानुरूपम् ॥ ८५ ॥ स्वल्पेऽपि कुर्वन्नथ लभ्यदेये पदे पदे यं कलहं वणिग्भिः । बभ्राम विश्राममृतेऽपराह्नममात्ययुक्तः पुरि वातकीव ॥ ८६ ॥ गृहागतः सायमयं विशीर्णां शय्यां स्वकीयां कुथितां च कन्धाम् । तस्मै ददौ रङ्क इव स्वयं तु विनांहिशौचं स्वपिति स्म भूमौ ॥ ८७ ॥ तद्वित्तदुर्वृत्तवितर्कखट्टा कम्प्रत्वकन्था कुथितत्वदुःस्थम् । निद्रा सुमन्त्रं परिमुच्य दूरं जगाम मानिन्यपमानितेव ॥ ८८ ॥ इयं भवन्ती मम कोटियामा कथं त्रियामाऽपि समापनीया । इत्यर्तिभाजोऽस्य कुतोऽप्यकस्मादयं ध्वनिः कर्णपथे प्रतस्थे ॥ ८९ ॥ रे मुग्ध ! किं दुग्धमदित्स्यतास्मै त्वं युक्तिकुण्ठः किल वण्ठ ! सत्यम् । अयं त्वनौचित्यविधिस्तवायमवार्यत क्षीरघटोपमर्दात् ॥ ९० ॥ किमेतदित्युन्मिषचक्षुषोऽग्रे काऽप्यस्य दिव्या युवतिर्जगाम । वण्ठेऽपि तद्वृत्तमबुध्यमाने निन्ये कथंचित्स निशां सचिन्तः ॥ ९१ ॥ प्रातस्तमापृच्छय स भोगदेवधनीशितुर्धाम जगाम मन्त्री । सर्वाङ्गसनीकमनेक रुक्मकुम्भं विमानं तु दिवोऽवतीर्णम् ॥९२॥ द्वाःस्थस्तमभ्युस्थितिपीठदानाद्यौचित्यतः सत्कुरुते स्म तत्र । विवेकिनां वेश्मसु वर्तमाना भृत्या अपि स्युर्विलसद्विवेकाः ॥ ९३ ॥ तदा पदातिप्रकरेण युक्तमुत्तुङ्गदुतुङ्गतुरङ्गमस्थम् । अमन्दबन्दिस्तुतिजातमिष्वकोलाहलं राजकुलादुपेतम् ॥ ९४ ॥ दिव्याङ्गभोगैः सुभगं सुवर्णभूषाभिरुद्भासितदिक्कलापम् । प्रसृत्वरीभिः परितः प्रभाभिः स्वपुण्यराशीनिव दर्शयन्तम् ॥ ९५ ॥ देवेन्द्रमुर्व्यामिव भोगदेवं दृष्ट्वा स मन्त्री द्रुतमभ्ययासीत् । सोऽप्येनमायान्तमवेक्ष्य मङ्गवारुक्षदश्वादभिषस्वजे च ॥ ९६ ॥
द्वादशः प्रकाशः।
।। १८५ ।।

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408