Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 379
________________ त्रिभिर्विशेषकम् ॥ क्षेमादिपृच्छासुधया प्रमोद्य श्रेष्ठी तमाकार्य विवेश वेश्म । परिच्छदं वीक्ष्य विसिष्मयेऽस्य विज्ञं विनीतं सुभगं च मन्त्री ॥९७ ॥ सस्नौ समं तेन कवोष्णनीरैः स दिव्यवासांसि च पर्यधत्त । भक्त्या जिनेन्द्रप्रतिमाश्च हैमीरपूपुजद्विभ्रदिव द्विरूपीम् ॥९८ ॥ विधाय चिन्तां पशुबालवृद्धमन्दादिकानामपि भोगदेवः। ययौ समं मन्त्रिवरेण भुक्तिगृहं तदौचित्यचमत्कृतेन ॥ ९९ ॥ न्यवीक्षत न्यस्तचरे स भद्रासने समन्त्री सपरिच्छदश्च । स्वस्यैव कुक्षिभरयो भवन्ति न वापि काका इव सद्विवेकाः॥ १०॥ चतुष्किकास्तत्पुरतो विमुक्ता मुक्ताभिरामास्तपनीयमय्यः। तासु स्थिताः कुण्डलिकाः सुवृत्ता भान्ति स्म चेष्टा इव सजनानाम् ॥ १०१॥ कच्चोलकालीकलितानि तासु स्थालान्यशोभन्त हिरण्मयानि। दिवोऽवतीर्णानि सतारकाणि प्रभाकराणामिव मण्डलानि॥१०२॥ पूर्णेन्दुवक्रा स्मितपद्मनेत्रा सुधां सवन्तीव च सा दृशा च । सौभाग्यमङ्गेष्वखिलेषु दिव्यालङ्कारवारद्विगुणं वहन्ती ॥ १०३ ॥ सुवासिनीभिर्वरभोज्यजातमानाययन्ती परिवेषणाय । पत्नी तदीया विनयोपपन्ना तत्रागमनेहरमेव मूर्ती ॥ १०४ ॥ अत्रान्तरे तत्र पवित्रवृत्तियतिस्तपस्तेज इति प्रतीतः। अलङ्करोति स्म तदीयसन व्योमाङ्गणं भानुरिव प्रभाते ॥ १०५॥ विलोक्य तं मूर्तमिवाथ धर्म निश्छद्मभक्तिः स वणिग्वतंसः। ससंभ्रमोत्थाभिगमादिपूर्व प्रणेमिवान् प्राञ्जलिरूचिवांश्च ॥ १०६ ॥ कल्पद्रुमः प्राप गृहं ममाद्य चिन्तामणिः कामघटादयश्च । पचेलिमप्राक्तनपुण्यलभ्यः प्रभो! यदेष स्वयमागमस्त्वम् ॥१०७॥ प्रसद्य तत्प्रासुकमन्नपानं गृहाण नाथानुगृहाण मां च । मन्ये तमुत्तारयितुं भवाब्धेस्तुम्बं तदने विदधेऽथ साधुः॥१०८॥ शुद्धान्नपानैस्तदपूरि तेन स्वात्मा पुन: पुण्यभरैरपारैः । गत्वा वने साधुरपि व्यधत्त तैः पारणं पुण्यपरायणात्मा ॥ १०९॥ तया सहर्ष परिवेष्यमा

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408