SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ त्रिभिर्विशेषकम् ॥ क्षेमादिपृच्छासुधया प्रमोद्य श्रेष्ठी तमाकार्य विवेश वेश्म । परिच्छदं वीक्ष्य विसिष्मयेऽस्य विज्ञं विनीतं सुभगं च मन्त्री ॥९७ ॥ सस्नौ समं तेन कवोष्णनीरैः स दिव्यवासांसि च पर्यधत्त । भक्त्या जिनेन्द्रप्रतिमाश्च हैमीरपूपुजद्विभ्रदिव द्विरूपीम् ॥९८ ॥ विधाय चिन्तां पशुबालवृद्धमन्दादिकानामपि भोगदेवः। ययौ समं मन्त्रिवरेण भुक्तिगृहं तदौचित्यचमत्कृतेन ॥ ९९ ॥ न्यवीक्षत न्यस्तचरे स भद्रासने समन्त्री सपरिच्छदश्च । स्वस्यैव कुक्षिभरयो भवन्ति न वापि काका इव सद्विवेकाः॥ १०॥ चतुष्किकास्तत्पुरतो विमुक्ता मुक्ताभिरामास्तपनीयमय्यः। तासु स्थिताः कुण्डलिकाः सुवृत्ता भान्ति स्म चेष्टा इव सजनानाम् ॥ १०१॥ कच्चोलकालीकलितानि तासु स्थालान्यशोभन्त हिरण्मयानि। दिवोऽवतीर्णानि सतारकाणि प्रभाकराणामिव मण्डलानि॥१०२॥ पूर्णेन्दुवक्रा स्मितपद्मनेत्रा सुधां सवन्तीव च सा दृशा च । सौभाग्यमङ्गेष्वखिलेषु दिव्यालङ्कारवारद्विगुणं वहन्ती ॥ १०३ ॥ सुवासिनीभिर्वरभोज्यजातमानाययन्ती परिवेषणाय । पत्नी तदीया विनयोपपन्ना तत्रागमनेहरमेव मूर्ती ॥ १०४ ॥ अत्रान्तरे तत्र पवित्रवृत्तियतिस्तपस्तेज इति प्रतीतः। अलङ्करोति स्म तदीयसन व्योमाङ्गणं भानुरिव प्रभाते ॥ १०५॥ विलोक्य तं मूर्तमिवाथ धर्म निश्छद्मभक्तिः स वणिग्वतंसः। ससंभ्रमोत्थाभिगमादिपूर्व प्रणेमिवान् प्राञ्जलिरूचिवांश्च ॥ १०६ ॥ कल्पद्रुमः प्राप गृहं ममाद्य चिन्तामणिः कामघटादयश्च । पचेलिमप्राक्तनपुण्यलभ्यः प्रभो! यदेष स्वयमागमस्त्वम् ॥१०७॥ प्रसद्य तत्प्रासुकमन्नपानं गृहाण नाथानुगृहाण मां च । मन्ये तमुत्तारयितुं भवाब्धेस्तुम्बं तदने विदधेऽथ साधुः॥१०८॥ शुद्धान्नपानैस्तदपूरि तेन स्वात्मा पुन: पुण्यभरैरपारैः । गत्वा वने साधुरपि व्यधत्त तैः पारणं पुण्यपरायणात्मा ॥ १०९॥ तया सहर्ष परिवेष्यमा
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy