SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे द्वादशः प्रकाशः। ॥१८६॥ णमथानपानं विविधं मनोज्ञम् । प्रचक्रमे न्यत्कृतदिव्यभोज्यं परिच्छदामात्ययुतः स भोक्तम् ॥ ११०॥ इतश्च सूपेऽन-11 वधानभाजि व्यनीनशागू दधिभाण्डमोतुः। ततः स वैलक्ष्यमयं व्यमृक्षद्धहा ममागः कियदद्य जज्ञे ॥ १११॥ कुर्वे कथंकारमथाहमित्थमत्यर्थचिन्तावति सूपकारे । ग्रामान्तरात्तावदतिप्रभूतं द्रुतं दधि प्राभृतमाजगाम ॥ ११२॥ स्निग्धं सुधापिण्डमिवापरं तद् भुक्त्वा दधि स्निग्धकरैः समन्तैः। श्रीभोगदेवो घनसारसारसुवासितैरम्बुभिराचचाम ॥ ११३ ॥ गुणैरुपेतं दशभिस्त्रियुक्तैस्ताम्बूलमादत्त सुगन्धिभोगः । ददौ स्वहस्तेन च धीसखाय सार्वत्रिकौचित्यविदो हि सन्तः ॥ ११४ ॥ क्षणं स विश्रम्य सुवर्णतल्पे प्रबुद्धवांश्चन्दनलिप्तगात्रः । वार्ताः सुधीः सार्धमनेन धर्मविचारसारा विविधा व्यधत्त ॥११५॥ सायं जिनार्चा विधिवद्विधाय श्रीदेवगुर्वोः स्मृतिपावितात्मा । श्रेष्ठी च मन्त्री च सहसतूलि हिरण्मयं तल्पमलञ्चकार ॥ ११६ ॥ तद्भोगऋद्धिं विविधां हृदन्तायन्ननिद्रः सचिवावतंसः । इमामकस्मादपि दिव्यवाणीमाकर्णयामास भरे निशायाः॥११७॥ निर्वासनामर्हसि सूपपाश! यत्ते प्रमादो दधिभाजने रे। मया तवायं परमद्य सद्यः प्यधायि दध्यानयनेन विद्धि ॥ ११८ ॥ इतस्ततो दिक्षु विदिक्षु चक्षुः क्षिपन्नथ प्रेक्षत धीसखोऽयम् । उद्भासयन्ती ककुभः प्रभाभिर्विभूषितां काञ्चन दिव्ययोषाम् ॥ ११९ ॥ तामासनोत्थायमयं जगाद सविस्मयः काऽसि ? किमित्यवोचः। | साऽप्याह मन्त्रिनिधिदेवभोगदेवद्वयस्यास्मि कुलाधिदेवी ॥ १२०॥ अत्रैत्य चावोचमिदं विदम्भ ! त्वदीयसंदेहभिदेऽवधेहि । अमुष्य वा श्रेष्ठियुगस्य सम्यग् निशम्यतां पूर्वभवस्वरूपम् ॥ १२१॥ अयं पुरा जन्मनि भोगदेवः पात्रे ददौ सादरमेव दानम् । तस्मादभूदद्भुतभोगभागी शुभाय कस्मै विधिवन्न दानम् ॥ १२२॥ पात्रेऽपि दानं निधिदेवकस्तु ॥१८६॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy