Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
दानप्रदीपे ॥१८४॥
तत्रान्यदोद्यानमलश्चकार गुरूत्तमः श्रीविनयन्धराख्यः। अवन्दतामु च मुदा समेत्य नृपः सुमन्त्रश्च पुरीजनश्च ॥ ५७॥
द्वादशः पुण्योपदेशं गुरुरप्यमीषां प्रचक्रमे कर्णसुधायमानम् । दुष्णापमासाद्य मनुष्यजन्म धर्मो विधेयः सततं सुधीभिः ॥५८॥
प्रकाशः। धर्मेण सर्वा अपि संपदो हि भवन्ति नव्याम्बुभृतेव वल्यः। नश्यन्त्यवश्यं विपदश्च नैशास्तमःसमूहा नवभास्वते च ॥५९॥ दानादिभेदादयमभ्यधायि चतुर्विधस्तत्र च दानमग्यम् । यतस्तदेवाद्रियते जिनेन्द्रैः पूर्व सभायामुपदिश्यते च ॥ ६॥ दानेषु सर्वेष्वपि पात्रदानं विदुः प्रधानं श्रुतवेदितारः। महान् यतः पात्रतदन्यक्लुप्तो घनाम्बुवत्तस्य फले विशेषः ॥ ६१॥ तत्राप्यदम्भादरमेव दातुः प्रधानमङ्ग ब्रुवते फलट्टेः । यतस्तदुत्कृष्ट्यपकृष्टिसृष्टं स्यात्तत्फले सौष्ठवदौष्ठवादि । ६२ ॥अना-15 |दरं ये ददते सुपात्रे परत्र ते स्युर्धनिनो नरेन्द्र !। प्रदीयते यैः पुनरादरेण भवन्ति नित्यं किल भोगिनस्ते ॥ ६३ ॥ श्रुत्वेति भूपो हृदि संदिहानः प्रोचे मुनीन्द्रं भगवन् ! विशेषः । को भोगिनां स्याद्धनिनां च शब्दाद्वयेऽप्यमी ह्याहुरभिनमर्थम् ॥ ६४ ॥ विना न दृष्टं प्रतियन्ति मन्दधियः समीचीनमिति प्रतयं । तं प्रत्यवादीसुगुरुयानां राजन्नमीषां| सुमहान विशेषः ॥ ६५ ॥ परं त्वदीयं पुरकन्यकुजनिवासिनौ संशयमिभ्यधुर्यो । हरिष्यतोऽमुं निधिदेवभोगदेवौ यदेवं भवतः प्रतीतिः ॥ ६६ ॥ ओमित्युदित्वा नृपतिस्तथैव चिकीः स्वकीयं गृहमाजगाम । ध्रुवं स एवोत्तमधीगुरूक्तां गिरं है तथेति प्रतिपद्यते यः॥ ६७ ॥ प्रैषीन्मनीषी च नृपः सुमन्त्रमन्त्रीश्वरं तत्र पुरे तदर्थम् । प्रमाद्यति प्रत्ययितोपदिष्टे स्वका
॥१८४॥ | यसिद्ध्यौपयिके सुधीः कः॥ ६८ ॥ दुतं गतः सोऽपि च कन्यकुनं पृच्छन् जनं विंशतिहेमकोटेः। जगाम गेहं निधिदेवगेहिब्रुवस्य निःस्वामिकवद्गतथि ॥ ६९ ॥ मार्जारवत् पिङ्गदृशं निशाटमिवावटीटं खनकाल्पकर्णम् । पिशाचवद्भसरके

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408