________________
दानप्रदीपे ॥१८४॥
तत्रान्यदोद्यानमलश्चकार गुरूत्तमः श्रीविनयन्धराख्यः। अवन्दतामु च मुदा समेत्य नृपः सुमन्त्रश्च पुरीजनश्च ॥ ५७॥
द्वादशः पुण्योपदेशं गुरुरप्यमीषां प्रचक्रमे कर्णसुधायमानम् । दुष्णापमासाद्य मनुष्यजन्म धर्मो विधेयः सततं सुधीभिः ॥५८॥
प्रकाशः। धर्मेण सर्वा अपि संपदो हि भवन्ति नव्याम्बुभृतेव वल्यः। नश्यन्त्यवश्यं विपदश्च नैशास्तमःसमूहा नवभास्वते च ॥५९॥ दानादिभेदादयमभ्यधायि चतुर्विधस्तत्र च दानमग्यम् । यतस्तदेवाद्रियते जिनेन्द्रैः पूर्व सभायामुपदिश्यते च ॥ ६॥ दानेषु सर्वेष्वपि पात्रदानं विदुः प्रधानं श्रुतवेदितारः। महान् यतः पात्रतदन्यक्लुप्तो घनाम्बुवत्तस्य फले विशेषः ॥ ६१॥ तत्राप्यदम्भादरमेव दातुः प्रधानमङ्ग ब्रुवते फलट्टेः । यतस्तदुत्कृष्ट्यपकृष्टिसृष्टं स्यात्तत्फले सौष्ठवदौष्ठवादि । ६२ ॥अना-15 |दरं ये ददते सुपात्रे परत्र ते स्युर्धनिनो नरेन्द्र !। प्रदीयते यैः पुनरादरेण भवन्ति नित्यं किल भोगिनस्ते ॥ ६३ ॥ श्रुत्वेति भूपो हृदि संदिहानः प्रोचे मुनीन्द्रं भगवन् ! विशेषः । को भोगिनां स्याद्धनिनां च शब्दाद्वयेऽप्यमी ह्याहुरभिनमर्थम् ॥ ६४ ॥ विना न दृष्टं प्रतियन्ति मन्दधियः समीचीनमिति प्रतयं । तं प्रत्यवादीसुगुरुयानां राजन्नमीषां| सुमहान विशेषः ॥ ६५ ॥ परं त्वदीयं पुरकन्यकुजनिवासिनौ संशयमिभ्यधुर्यो । हरिष्यतोऽमुं निधिदेवभोगदेवौ यदेवं भवतः प्रतीतिः ॥ ६६ ॥ ओमित्युदित्वा नृपतिस्तथैव चिकीः स्वकीयं गृहमाजगाम । ध्रुवं स एवोत्तमधीगुरूक्तां गिरं है तथेति प्रतिपद्यते यः॥ ६७ ॥ प्रैषीन्मनीषी च नृपः सुमन्त्रमन्त्रीश्वरं तत्र पुरे तदर्थम् । प्रमाद्यति प्रत्ययितोपदिष्टे स्वका
॥१८४॥ | यसिद्ध्यौपयिके सुधीः कः॥ ६८ ॥ दुतं गतः सोऽपि च कन्यकुनं पृच्छन् जनं विंशतिहेमकोटेः। जगाम गेहं निधिदेवगेहिब्रुवस्य निःस्वामिकवद्गतथि ॥ ६९ ॥ मार्जारवत् पिङ्गदृशं निशाटमिवावटीटं खनकाल्पकर्णम् । पिशाचवद्भसरके