SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ शमुष्ट्रलम्बौष्ठकण्ठं किरिदन्तुरास्यम् ॥ ७० ॥ स्थूलोदरं जातजलोदरं तु जीर्णे वसानं मलिने च वस्त्रे । नखादिसंस्कारविवर्जिताङ्ग मुनीशवत्स्नानविनाकृतं च ॥ ७१ ॥ शुम्भावलिव्यूतिविहस्तहस्तं समं वणिग्भिः कलहायमानम् । तद्वारि दारिद्र्यमिवाप्तमूर्ति मन्त्री नरं कञ्चन पृच्छति स्म ॥ ७२ ॥ क्व वर्त्तते भो ! निधिदेवगेही वैदेशिकोऽहं सचिवः समागाम् । शङ्काकुलः सोऽपि जजल्प तेन किं ते निमित्तं सचिवोऽप्युवाच ॥ ७३ ॥ अभ्यागतस्तस्य समागतोऽस्मि श्रुत्वेति कर्ण - कचं तु वाचम् । उपेयिवान् मृत्युदशामिवायं श्यामायितास्यः सचिवं तमूचे ॥ ७४ ॥ अहं स एवाहह कष्टमेतैर्घुणैरिव प्राघुणकैरजस्रम् । सुदारुणैर्दारुरिव व्यदारि भद्र ! त्वमप्येहि तदून पूर्यै ॥ ७५ ॥ अनादरेऽपीप्सितनिश्चयाशावशेन तद्वेश्म विवेश मन्त्री । सुखावहा सा ह्यवमाननाऽपि संपद्यते यत्र निजेष्टसिद्धिः ॥ ७६ ॥ स तत्र धात्रा विहितांवरस्य रूपं निरू|प्येव तदानुरूप्यात् । पिशाचडिम्भैरिव धूलिधूम्रैर्बालैः क्षुधार्तैः परिखेद्यमानाम् ॥ ७७ ॥ वर्णेन काकीं करभीं च गत्या खरीं स्वरेणाकृतिशूकरीं च । काचादिभूषां दयितां तदीयां साक्षादलक्ष्मीमिव वीक्षते स्म ॥ ७८ ॥ युग्मम् ॥ चिकीर्षुरप्येष जिनार्चनादि न तगृहाचार इति व्यधान्नो । यतो वृषाणामिव न प्रवृत्तिरभ्यागतानां क्वचन स्वतन्त्रा ॥ ७९ ॥ मध्यं दिनेऽध्यास्त समं स तेन शीर्णासने भोक्तुमपूतपात्रैः । तयोः कफाक्तेन तया करेण कुल्माषतैलादि च पर्यवेषि ॥ ८० ॥ तादृक्कदन्नं सचिवस्य तस्य जगाम नाधो गलकन्दलस्य । कदाऽप्यनायाततयेव पूर्वं सम्यक्तदध्वानमबुध्यमानम् ॥ ८१ ॥ श्रेष्ठी तु सद्योऽपि तदप्यभुक्त यच्छीलितं तेन सदा तदेव । निरीक्ष्य चारोचकिताममुष्य मन्दाक्षवान् दुग्धममार्गयच्च ॥ ८२ ॥ तत्रानयन् दुग्धममुग्धकोऽपि समेऽप्यकस्मात्स्खलिति स्म कण्ठः । हस्ताच्च्युतं तस्य च दुग्धभाण्डं तदाशया
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy