________________
दानप्रदीपे
॥१८१॥
SHREERSHNEERS
लज्जा चातुर्य चेति सद्गुणाः । बभुः स्वभावतस्तस्मिन् रोहणे मणयो यथा ॥ ६१॥धनश्रीस्तस्य कान्ताऽपि तत्समान- द्वादशः गुणा बभौ । पुण्योपचयलभ्या हि दम्पत्योः समशीलता ॥ ६२॥ समयामृतसूरीन्द्रस्तत्रान्येधुरुपागमत् । रवेरिव यतो प्रकाशन धर्मगुरोरन्योपकारिता ॥ ६३ ॥ समं स पौरलोकेन प्रणनाम गुरुं धनः । शुभकृत्ये यतो भद्रप्रकृतेः सहकृत्त्वता ॥ ६॥ गुरोर्देशनया देशविरतिं प्रत्यपादि सः। सुकरा हि सकर्णस्य सुवर्णस्येव संस्क्रिया ॥६५॥ अथायं गृहमागत्य भार्या धर्ममजिज्ञपत् । साऽपि तं प्रतिपेदाना सत्यो हि स्युः पतिव्रताः॥६६॥ प्रत्यहं त्रिर्जिना_दिपुण्यकृत्यानि स व्यधात् । नावश्यकविधौ जातु प्रमाद्यन्ति विवेकिनः ॥ ६७ ॥ एकान्तरमभुक्तायं पात्रदानपुरस्सरम् । तदेव भोजनं यत्र गुरुदत्तावशिष्टता ॥ ६८ ॥ सञ्चित्तपरिहारादिनियमानयमादृतः । प्राणवत्पालयामास महान्तो हि दृढव्रताः ॥ ६९ ॥ धर्ममारा-2 ध्यतोऽप्येवं प्राच्यं कर्मान्तरायिकम् । तस्योदगादनुल्लवयं निजच्छायेव तद्यतः॥७॥ ततः स्तोकदिनैस्तस्य दस्युवयादियोगतः। अहीयत धनं सेतुभङ्गादिव सरोजलम् ॥ ७१ ॥ इह ह्याराधितो धर्मः परत्र सुखकारणम् । सुखासुखे पुनः प्राच्यकर्मोदयनिमित्तके ॥ ७२ ॥ अमुष्य निर्धनत्वेऽपि धर्मोऽधिकमदीप्यत । न वर्धते किमम्भोधिभीष्मग्रीष्मसमागमे | ॥ ७३ ॥ प्राकृतोक्तिभिरप्यस्य धर्मो नैवामलिन्यत । रजोभिरौर्वरैर्जात्यरत्नतेजो हियेत किम् ॥ ७४॥ अन्येद्युस्तं जगौ भार्या गच्छ सद्मनि मे पितुः। ततश्च धनमानीय स्वामिन् ! वाणिज्यमातनु ॥७५ ॥ परं तदेष नेयेषनैःस्खे मानी यियासति । स्वजनान्तर्नहि क्वापि किं पुनः श्वशुरौकसि ॥ ७६ ॥ तं पुनर्बहुधा मुग्धा प्रेरयामास साऽनिशम् । सोऽपि दाक्षिण्यतस्तत्र गमनं प्रत्यपद्यत ॥ ७७ ॥ प्रशस्ते दिवसे सक्तुशम्बलः स उपोषितः । प्रतस्थे सुस्थितस्वान्तः प्रति श्वशुरमन्दि