Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
रम् ॥ ७८ ॥ द्वितीये दिवसे क्वापि पारणार्थं स्थितः पथि । दध्यौ कथं विना पात्रदानं कुर्वेऽद्य भोजनम् ॥ ७९ ॥ एतावन्त्यप्युदप्राणि किं मे भाग्यानि जाग्रति । यदरण्येऽपि कोऽप्यत्र कुतोऽध्येति यतीश्वरः ॥ ८० ॥ इति ध्यायन्नयं पश्यन् | दिशः क्षणमवास्थित । साध्वयोगे दिगालोकः श्रद्धालोः खलु सत्फलः ॥ ८१ ॥ इतश्च पुरि भिक्षायै पक्षक्षपणपारणे । व्रजंस्तत्राययौ कोऽपि साधुर्धर्म इवाङ्गवान् ८२ ॥ तं दृष्ट्वा हृष्टचित्तोऽयमभ्युत्थाय ससंभ्रमम् । प्रणम्य श्रेयसी भक्तिः | सक्तुभिः प्रत्यलाभयत् ॥ ८३ ॥ स कृतार्थमथात्मानं मन्वानः पारणं व्यधात् । प्रस्थितश्चाग्रतः प्राप तुर्येऽह्नि श्वशुरालयम् ॥ ८४ ॥ सच्चक्रुः श्वशुराद्यास्तं परं नैवार्पिपन् धनम् । दरिद्रं नाद्रियन्ते हि प्रायशः स्वजना अपि ॥ ८५ ॥ परस्मैददते प्रायो जनाः प्रत्यर्पणाशया । न संमुखमपीक्षन्ते निःस्वस्य कथमन्यथा ॥ ८६ ॥ ततः संतोषतृतात्मा ववले स निरा कुलः । सम्माने वाऽपमाने वा महान्तस्तुल्यवृत्तयः ॥ ८७ ॥ स्वग्रामसरितस्तीरे प्राप्तश्चिन्तयति स्म सः । मनोरथैर्गणतिथैः प्रेयसी प्रजिघाय माम् ॥ ८८ ॥ तथाऽवस्थं च मां दृष्ट्वा तस्या भावि महत्तमम् । दुःखं तस्मादमुष्याश्च मा स्म भूदसमञ्जसम् ॥ ८९ ॥ ध्यात्वेत्यकर्कशानर्कभासुरान् वृत्तकर्करान् । गृहीत्वा गणशो ग्रन्थौ रतबन्धं बबन्ध सः ॥ ९० ॥ विधाय शिरसि ग्रन्थि जगाम निजधाम सः । दयिताऽपि तथाऽऽयान्तं कान्तमालोक्य पिप्रिये ॥ ९१ ॥ अभ्युत्थानादिकां तस्य प्रतिपत्तिं व्यधत्त सा । तस्माच्चादाय तं ग्रन्थिमन्तर्वेश्म न्यवीविशत् ॥ ९२ ॥ कुशलालापपीयूषपाणगोष्ठीं | तया समम् । विधाय कृतभुक्त्यादिकृत्यः सुष्वाप स क्षणम् ॥ ९३ ॥ तया कौतुकतो ग्रन्थौ रत्नान्युग्रथिते सति । प्रादुरासन् प्रदीप्राणि नानारत्नखनाविव ॥ ९४ ॥ अहो ! ते पितुरौदार्थमहो ! वत्सलता त्वयि । अनयैर्घ्यदयं रतैर्जामातर

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408