Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
4%*
**
*4-15***
*
भवेद्दोषदूषितात्मा पुमानिह । तथा च कुरुते पापं ततश्चाप्नोति दुर्गतीः॥ ६॥ किञ्च-अनादरं ददानस्य शुभो भावोऽप-5 चीयते । तथा च हीयते पुण्यं तैलहानौ प्रदीपवत्॥७॥ पुण्येन हीयमानेन फलमप्यस्य हीयते। उपेयस्यापकों हि स्यादुपायापकर्षतः॥८॥ दद्यादतोऽनवद्यात्मा दानमादरसुन्दरः । कायवाड्मानसैः क्लृप्तस्त्रिविधस्तत्र चादरः ॥९॥ पात्रं निभाल्य संभ्रान्ताभ्युत्थानमभियायिता । हर्षाश्रूणि मुखोल्लासः सर्वाङ्गं पुलकोद्गमः॥१०॥ इत्यानन्दानुभावौघसुभगीभूतमूर्तिकः। ददीतोत्तमपात्राय तद्धि गौरवमर्हति ॥११॥ अहो ! मे फलितं पुण्यैः सुप्रभातमहो! मम । यद्हं जङ्गमः कल्पद्रुमः स्वामिंस्त्वमागमः॥ १२ ॥ इदमन्नमिदं पानमिदं स्वादिमखादिमम् । अशेषमेषणीयं च गृह्यतामनुगृह्य मे॥१३॥ | इत्यादरवचोयुक्तिव्यक्तनिर्णिक्तभक्तिकः । सुधीर्ददीत पात्राय सूक्तिर्दाने हि शस्यते ॥ १४ ॥ तदेव सत्फलं दानं यत्प्रि
योक्तिपुरस्सरम् । नापरं तु यतःप्रेत्य फलं तस्य विसंस्थुलम् ॥ १५॥ ___ अत्रार्थे शृणुताख्यानं यत्पुराणे प्रणीयते । पुरा युधिष्ठिरो राज्यं बुभुजे हस्तिनापुरे ॥१६॥ सोऽष्टादशसहस्राणि भोजयामास तापसान् । प्रत्यहं हैमपात्रेषु जानन् दानफलां श्रियम् ॥ १७॥ न्ययुत चानुजं भीमं तदाकारणकर्मणि। स्वयं स्वसदृशा वा हि युक्त पात्रनिमन्त्रणम् ॥ १८॥ भीमः स्वभावतो भीमः किं पुनः स गदान्वितः। यत्तद्वचोभिराक्रोशन न्यमन्त्रयत तान् द्रुतम् ॥ १९॥ ततोऽभवन् भयोद्धान्ता भुञ्जाना अपि ते कृशाः। प्राज्यं द्विधाऽपि सद्भोज्यं छागीव वृकसंनिधौ ॥२०॥ तान् कृशानन्यदाऽदर्शद्धर्मसूर्विषसाद च । हा भक्त्या भोज्यमानानामप्येषां कृशता किमु ॥२१॥ ततस्तद्धेतुमप्राक्षीद्विदुरं स विदांवरम् । सोऽपि सम्यग् विनिश्चित्य यथास्थं तमचीकथत् ॥ २२॥ वृकोदरो न
*
*5
***

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408