________________
4%*
**
*4-15***
*
भवेद्दोषदूषितात्मा पुमानिह । तथा च कुरुते पापं ततश्चाप्नोति दुर्गतीः॥ ६॥ किञ्च-अनादरं ददानस्य शुभो भावोऽप-5 चीयते । तथा च हीयते पुण्यं तैलहानौ प्रदीपवत्॥७॥ पुण्येन हीयमानेन फलमप्यस्य हीयते। उपेयस्यापकों हि स्यादुपायापकर्षतः॥८॥ दद्यादतोऽनवद्यात्मा दानमादरसुन्दरः । कायवाड्मानसैः क्लृप्तस्त्रिविधस्तत्र चादरः ॥९॥ पात्रं निभाल्य संभ्रान्ताभ्युत्थानमभियायिता । हर्षाश्रूणि मुखोल्लासः सर्वाङ्गं पुलकोद्गमः॥१०॥ इत्यानन्दानुभावौघसुभगीभूतमूर्तिकः। ददीतोत्तमपात्राय तद्धि गौरवमर्हति ॥११॥ अहो ! मे फलितं पुण्यैः सुप्रभातमहो! मम । यद्हं जङ्गमः कल्पद्रुमः स्वामिंस्त्वमागमः॥ १२ ॥ इदमन्नमिदं पानमिदं स्वादिमखादिमम् । अशेषमेषणीयं च गृह्यतामनुगृह्य मे॥१३॥ | इत्यादरवचोयुक्तिव्यक्तनिर्णिक्तभक्तिकः । सुधीर्ददीत पात्राय सूक्तिर्दाने हि शस्यते ॥ १४ ॥ तदेव सत्फलं दानं यत्प्रि
योक्तिपुरस्सरम् । नापरं तु यतःप्रेत्य फलं तस्य विसंस्थुलम् ॥ १५॥ ___ अत्रार्थे शृणुताख्यानं यत्पुराणे प्रणीयते । पुरा युधिष्ठिरो राज्यं बुभुजे हस्तिनापुरे ॥१६॥ सोऽष्टादशसहस्राणि भोजयामास तापसान् । प्रत्यहं हैमपात्रेषु जानन् दानफलां श्रियम् ॥ १७॥ न्ययुत चानुजं भीमं तदाकारणकर्मणि। स्वयं स्वसदृशा वा हि युक्त पात्रनिमन्त्रणम् ॥ १८॥ भीमः स्वभावतो भीमः किं पुनः स गदान्वितः। यत्तद्वचोभिराक्रोशन न्यमन्त्रयत तान् द्रुतम् ॥ १९॥ ततोऽभवन् भयोद्धान्ता भुञ्जाना अपि ते कृशाः। प्राज्यं द्विधाऽपि सद्भोज्यं छागीव वृकसंनिधौ ॥२०॥ तान् कृशानन्यदाऽदर्शद्धर्मसूर्विषसाद च । हा भक्त्या भोज्यमानानामप्येषां कृशता किमु ॥२१॥ ततस्तद्धेतुमप्राक्षीद्विदुरं स विदांवरम् । सोऽपि सम्यग् विनिश्चित्य यथास्थं तमचीकथत् ॥ २२॥ वृकोदरो न
*
*5
***