________________
द्वादशः प्रकाश
दानप्रदीपे
है दुर्वाक्यविपाकं दर्शितं विना । सुशिक्षो भविताजन्ममुद्धतप्रकृतिर्यतः ॥ २३ ॥ एवं विमृश्य शल्यारिर्गन्धमादनपर्वते ।
प्रैषीद्यक्षान्तिके हूतिकैतवेन वृकोदरम् ॥ २४ ॥ वीक्ष्य यक्षस्तमायान्तं मुखमाच्छाद्य तस्थिवान् । भीमस्त्वभीरपानैषीन्मङ्घ ॥१३॥ | तस्य मुखाञ्चलम् ॥ २५ ॥ दृष्ट्वा च शूकरस्येव मुखं तस्य भयंकरम् । स्वर्णवर्ण पुनः कार्य विस्मितो यक्षमाख्यत ॥ २६ ॥
एकाकी वससे नित्यं पर्वते गन्धमादने । किमियं काश्चनी काया किमिदं शौकरं मुखम् ॥ २७॥ यक्ष उवाच-अर्थदानं रत्नदानं मुखे नाभूत सुभाषितम् । तेनेयं काश्चनी काया तेनेदं शौकरं मुखम् ॥२८॥ शुभाशुभे हि जीवानां ध्रुवं प्राकमहेतुके । मया पूर्व ददे द्रव्यं नोचे तु रुचिरं वचः॥ २९ ॥ तस्मादिदं शरीरे मे वैसंस्थुल्यमजायत । यद्यथा क्रियते कर्म तत्तथा प्रेत्य भुज्यते ॥३०॥ मुखं वीक्षयितुं कस्याप्यक्षमो यामि नो पुरे । अत्रायाते च कस्मिंश्चित्स्थगयामि हियाननम् ॥ ३१॥ त्वां तु शिक्षार्थमेवात्र प्राहैषीदग्रजः सखे ! । अतः सर्वत्र दुर्वाक्यं त्याज्यं दाने विशिष्य तु ॥ ३२॥ तथेति प्रतिपद्याथ भीमो हीमान् ययौ पुरम् । नित्यं निमन्त्रयामास तापसांश्च प्रियोक्तिभिः ॥ ३३ ॥ अयं ज्ञानक्रियापात्रमयं सर्वगुणाकरः । तदस्मै युज्यते दातुं सारं सद्मनि यन्मम ॥ ३४ ॥ अस्मै यथाविधि प्रत्तमत्यल्पमपि भावतः। भवत्यनल्पलाभाय संगमादेरिव ध्रुवम् ॥ ३५ ॥ इत्यान्तरादरोल्लासः पात्रे दयान्महामनाः । सद्वित्तपात्रयोगो हि सफलश्चि
त्तसङ्गतः॥ ३६ ॥ परमं हि समस्यापि धर्मस्याङ्गं सुभावना । तत्फलातिशयः सर्वो यतस्तन्नान्तरीयकः ॥ ३७॥ ददतोऽपि है विना भावं केचिन्नाचवते फलम् । केऽप्यदत्त्वाऽपि सद्भावा लभन्ते परमं फलम् ॥ ३८॥श्रूयते परमश्राद्धो जिनदत्ता-
भिधः सुधीः । वास्तव्यः पुरि वैशाल्यां जीर्णश्रेष्ठीति विश्रुतः॥ ३९ ॥ तत्रोद्यानस्थितं वीरं चतुर्मासीमुपोषितम् । स
॥१८॥