Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
| नेदुस्तथा दुन्दुभयः स्वयं दिवि ॥ १४ ॥ अहो ! अहो ! दानमिति स्तुतिं मुहुर्विधाय जग्मुस्त्रिदिवं दिवौकसः । इदं च तस्याः प्रतिवेश्मिनी स्वयं ददर्श सर्व व्यमृशश्च दुर्गता ॥ १५ ॥ लब्धं मयाऽप्यौपयिकं धनाप्तये ततोऽन्यदा साऽपि सहर्षमानसा । निमन्त्र्य कस्मैचन लिङ्गजीविने मिष्टाशनं दातुमढौकतोन्मनाः ॥ १६ ॥ मुदा ददाना जरती खमुन्मुखं निरीक्षते सा मुहुरुन्मिषेक्षणा । तथा च तां वीक्ष्य जगाद लैङ्गिको भद्रे ! किमुच्चैर्मुखमीक्षसे भृशम् ॥ १७ ॥ वृद्धाऽभ्य| धादम्बरतः पतिष्यति स्वर्ण कदाद्यापि न किं पतेदिति । विलोकमानाऽस्मि पुनर्जगौ व्रती दिवः कुतः काञ्चनपातसंभवः ॥ १८ ॥ साऽप्याह पूर्वेद्युरिहैव साधवे भक्ते प्रदत्ते प्रतिवेश्मयोषिता । दिवः सुवर्ण न्यपतत् पुनर्ब्रती विज्ञाततद्वृत्तत| याऽऽह सस्मितम् ॥ १९ ॥ तत्त्वं गृहान्तस्त्वरितं व्रज ब्रज त्वदीयया वासनयाऽनया दिवः । सुदुस्तपैर्मे च तपोभिरीदृशैः संभाव्यते प्रस्तरपात एव यः ॥ २० ॥ तामित्युदित्वा स जगाम लैङ्गिको वृद्धाऽपि कालं कथमप्यजीगमत् । अतो | निराशंसतयेह धीधनाः ! प्रवर्तनं दानविधौ विधीयताम् ॥ २१ ॥
नापि प्रेत्याधिपत्यादि वाञ्छन् यच्छत्यतुच्छधीः । तनयत्यङ्गिनां दानपुण्यं तत्कामना यतः ॥ २२ ॥ दत्ते धर्मः समग्रोऽपि विनाऽऽशंसां फलं परम् । अनन्तगुणहीनं तु तया मालिन्यमापितः ॥ २३ ॥ भवान्तरेऽपि तद्भोगयोगेन विकृतिं गतः । नयते दुर्गतिं विष्णुप्रतिविष्णूनिवाङ्गिनम् ॥ २४ ॥ युग्मम् ॥ दाता भवेदनाशंसुर्विशुद्धाध्यवसायवान् । स्वःसौख्यादिकमाशंसुर्न पुनर्जायते तथा ॥ २५ ॥ तथाहि
वसन्तपुरमित्यस्ति पत्तनं श्रीनिकेतनम् । श्रमणोपासकस्तत्र यक्षाख्यः स्थूललक्षधीः ॥ २६ ॥ पवित्रयत्ययं वित्तं पात्र

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408