________________
दानप्रदीपे
द्वादशः प्रकाशा
॥१८
॥
5555
त्राकृत्य कृत्यवित् । ऋद्धिः पुण्योद्भवा पुण्यवतां पुण्यानुबन्धिनी ॥ २७ ॥ अन्यदा सदनं तस्य सदनन्तगुणो यतिः । आजगाम तपोधाम सुदत्तो दत्तधीव्रते ॥ २८ ॥ दृष्ट्वा हृष्टस्तमायान्तमभ्युस्थाय ससंभ्रमम् । घृतभाजनमुत्क्षिप्य सहर्ष यक्ष आख्यत ॥ २९॥ प्राज्यं मे भगवन्नाज्यं गृहाणानुगृहाण माम् । सुदत्तोऽपि यतिस्तस्य पुरः पात्रममण्डयत् ॥ ३०॥ हर्षोत्कर्षवशोल्लासिसर्वाङ्गपुलकाङ्करः । दानकदक्षधीर्यक्षो घृतं दातुं प्रचक्रमे ॥ ३१ ॥ अनेनाध्यवसायेन विशुद्धेन सुधीः शुभम् । किं किं निर्माति कर्मायमित्युपायुक्त संयतः॥ ३२॥ पात्रं घृतेन पुण्येन स्वं च पूरयति स्म सः । तथाऽपि न्यषिधन्नैव मुनिरन्योपयोगवान् ॥ ३३ ॥ घृतं प्रपतितं भूमौ पात्रादाकण्ठपूरितात् । मनोऽपि च तदा दातुर्विशुद्धाध्यव|सायतः॥ ३४ ॥ हहा ! कीहक् प्रमत्तोऽयं यतिलुब्धोऽथवाधिकम् । पूर्णेऽप्याज्येन पात्रे यद्वाचाऽपि न निषिध्यति ॥ ३५॥ तहत्तेन किमस्येति संक्लिष्टपरिणामतः । दिव्यायुर्वन्धतः साधुः पतन्तं यक्षमाख्यत ॥ ३६ ॥ मा मा पत महाभाग! यक्षोऽप्याख्यदुषा ऋषिम् । पतत् किं वार्यते नाज्यमुन्मत्तोऽसि ध्रुवं मुने! ॥३७॥ पतद्धृतमिति श्रुत्वाऽवधत्ते स्म यतिघृते । विषण्णस्तत्तथा प्रेक्ष्य स मिथ्यादुष्कृतं ददौ ॥ ३८ ॥ रुष्यन् यक्षस्तमाचख्यावियम्त समयं मुने!। गतोऽभूः व तु यन्मिध्यादुष्कृतं ददसेऽधुना ॥३९॥ घृतं पतत्त्वयाऽवारि तथाऽपि नहि तस्थिवत् । इदं न ते निदेशे हि यत्तिष्ठति निवारितम् ॥ ४०॥ तं सुदत्तोऽभ्यधत्ताथ दुर्वाक्यैरेभिरुद्धतैः। किं स्वं मुष्णासि यत्तेऽसौ स्फोटकोदग्धकोपरि ॥४१॥ ब्रूते साधुरसंबद्धं किमेतदिति चिन्तयन् । यक्षः सामर्षमाख्यत्तं सरोषं किन्तु भाषसे ॥ ४२ ॥ ऋषिराख्यन्न मे रोषः कश्चनास्ति क्षमावतः। यथावस्थितमर्थ तु कथयामि सुनिश्चितम् ॥ ४३ ॥ सवैलक्ष्यमवग् यक्षः कोऽयं व्यतिकरः प्रभो!।
॥१८॥