________________
दानप्रदीपे
॥१६८॥
है॥४४५ ॥ सप्रेमाऽन्तःपुरस्त्रीभिः परीतोऽपि महीपतिः। सस्मार देवदत्तां तां मालती मधुकृद्यथा ॥४४६ ॥ अथा
दशमः |प्तपुरुषानेष प्रेषयामास हर्षतः। तामानेतुं पुरे तत्र मुधासंधा हि नो बुधाः॥४४७॥ कन्यकुजपुरे प्राप्ताः प्रीत्या ते प्रकाशः। सत्कृतास्तया। प्रोचुस्तां प्राप्तसाम्राज्यस्त्वामाकारयति ध्वजः॥४४८॥ निशम्य स्वामिनः साऽपि संपदं मुमुदेऽद्भुताम् । प्रियस्य संपदः प्राप्तिः कस्य न स्यात्प्रियङ्करा ॥ ४४९॥ मुदा च हृदि सा दध्यावहो ! तस्य कृतज्ञता । तादृशीमृद्धिमाप्तोऽपि यो मां सस्मार सत्वरम् ॥ ४५०॥ भक्त्या नम्रनृपैः पाणौ कारितोऽपि च यः कनीः। मन्वानः प्रेमनिःसीममानेतुं प्राहिणोदिमान् ॥ ४५१ ॥ ततो यन्मे दिनं शून्यमेतस्य वरिवस्यया । तदजागलजोरोजसमानं मन्यते मनः ॥ ४५२ ॥ तत्रस्थमथ पृथ्वीशमापृच्छय सपरिच्छदा । सा द्रव्यराशिमादाय सद्यः प्रास्थित तैः समम् ॥ ४५३ ॥ प्रयाणैस्त्वरितैः प्राप्ता दृष्ट्वा पत्यु:पुरश्रियम् । दिव्यां वप्रादिकां चित्ते चित्रीयामास सा भृशम् ॥४५४॥ प्रेमपूरमिवामान्तमन्त
द्रविणसंचयम् । समग्रमुपदीकृत्य नृपति प्रणनाम सा ॥ ४५५ ॥ हर्षमाणो विशेषेण सर्वद्रव्यापदानतः । नरेशः सरसा&ालापैः प्रीणयामास तां सतीम् ॥ ४५६ ॥ गुणोत्कर्षवतीमेतामकार्षीन्महिषीं नृपः। मानाय यदमानाय गुणा न तु कुला-1 दिकम् ॥ ४५७ ॥ अयत्नोपनतं राज्यं भुञ्जानः प्राज्यमूर्जितम् । व्यराजत तथा राजा पौलोम्येव दिवस्पतिः ॥ ४५८॥ अन्यदा श्रीयशोधर्मसूरयः श्रुतभूरयः । तत्रातिमात्रमाहात्म्यवैभवाः समवासरन् ॥४५९॥ पुरुहूतमिवामा मर्त्या इव मही-18|॥१६॥ पतिम् ।पौराः सप्रीतिपूरास्तं गुरुं नन्तुमुपागमन् ॥ ४६० ॥राजा ध्वजभुजङ्गोऽपि निशम्यागमनं गुरोः । हर्षप्रकर्षसोल्लेखस्तत्क्षणान्नन्तुमागमत् ॥ ४६१ ॥ भालं भूरेणुपूरेण कर्पूरेणेव चित्रयन् । धात्रीशः श्रेयसी भक्तिस्तं ववन्दे मुदा गुरुम् ।