________________
| तदा त्वस्थापितामात्यसामन्तादिमहाजनैः। रौप्यस्वर्णमयैः कुम्भैरभिषिक्तः सुराज्ञया ॥ ४२९ ॥ सेव्यतामेष भूपाल इति | क्षितिपतीन् परान् । ख्यापयद्भिरिवातोयैः शब्दायितदिगम्बरः॥४३०॥ स्निग्धस्वदृष्टिदानेन सुधावृष्टिसधर्मणा। जनानुजीवयन्नन्यकुराज्यविषदुःखितान् ॥४३१॥ सुरेण स्थापयामाहे महेन महता पुरे । राज्ये ध्वजभुजङ्गोऽयमहो !पुण्यस्य वलिगतम् ॥४३२॥ सप्तभिः कुलकम् ॥ सौहार्देन मयाऽदत्त राज्यायास्मै महात्मने। द्रोग्धा यो मुग्धधीस्तस्मै द्रोग्धाऽस्मि प्राणघाततः ॥ ४३३ ॥ एवमुद्घोष्य साक्षेपं क्षणाद्यक्षस्तिरोदधे । राजा ध्वजभुजङ्गश्च राज्यं पालयति स्म सः॥ ४३४ ॥ अथ सद्यो महीजानिर्निनसामास मातरम् । साफल्यं श्रयते लक्ष्मीः स्वान्ययोः खलु दर्शिता ॥ ४३५ ॥ चतुरङ्गचमूचकैः कम्पयन्| भूभृतो द्विधा । शक्रस्पर्धिष्णुऋद्ध्याऽथ शालिग्रामं जगाम सः ॥ ४३६ ॥ स पौरेणोपदापूर्व ग्रामेशेन सविस्मयम् । प्रणतो नृपतिः प्रीत्या नमस्यामास मातरम् ॥ ४३७ ॥ तं भास्वन्तमिवादभ्रां प्रभां बिभ्राणमद्भुताम् । निभाल्य भृशमुल्लासमासदत्पद्मिनीव सा ॥ ४३८ ॥ भृशं विस्मापयामास न परं निजमातरम् । ऋद्ध्या प्रवृद्धया किन्तु सकलं लोकमप्ययम् ॥ ४३९ ॥न परं सरसालापैः प्रीणयामास स प्रसूम् । किन्तु निस्तुल्यनेपथ्यदानाद्यैरपि सादरम् ॥४४०॥ दर्शयन्तः परं स्नेहं सद्यस्तं स्वजनादयः। हर्षात् सिषेविरे वृक्षं पक्षिणः फलितं यथा ॥ ४४१ ॥ अथासौ सिन्धुरस्कन्धम-18 धिरोप्य स्वमातरम् । नृपः सुरपुरं प्राप प्रोच्छ्रितोत्तुङ्गतोरणम् ॥ ४४२ ॥ संभ्रान्ता देवतादत्तं साम्राज्यं श्रुतपूर्विणः। न के नेमुः स्वयं भूपास्तमुपायनपाणयः॥ ४४३ ॥ प्रभूतैः प्राभृतैस्तस्य नानानृपतिनिर्मितैः । ऋद्धिः प्रववृधे सिद्धधुनीवापरसिन्धुभिः॥४४४ ॥राज्ञा तेन निजाः कन्या राजन्याः पर्यणीनयन् । महता सह संबन्धं विधत्ते बुद्धिमान्न का