Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
दानप्रदीपे
दशमः
११७२॥
ARASHTRA
जनतादृशाम् । प्रतिमाः शातकुम्भादिमयीराहाददायिनीः॥ ५८० ॥ भक्तियोगादमूल्यानि वात्सल्यानि सधर्मणाम् । कृताघवञ्चनाश्चारुरचनाः श्रीजिनाचेनाः॥ ५८१ ॥ यात्राः पवित्रितामात्र वित्तास्तीर्थेषु भूरिषु । कृपारसपयःपारीरमारीरात्मनीवृति ॥ ५८२ ॥ तन्वानः पुण्यकृत्यानि स स्वमेव न केवलम् । अनैषीदुन्नतिं किन्तु मतमप्याहतं परम् ॥५८३॥ चतुर्भिः कलापकम् ॥ भुक्त्वा चिरं राज्यमथो स धर्ममाराध्य सौधर्मदिवं जगाम । च्युतस्ततः स्तोकभवैरपास्तसमस्तकर्मा शिवमेष गन्ता ॥ ५८४ ॥ इत्यद्भुतं ध्वजभुजङ्गमहीभुजङ्गवृत्तं सुपात्रवसनार्पणपुण्यमान्यम् । आकर्ण्य पुण्यमतयो यतिशुद्धवस्त्रदानैकतानमनसः सततं भवन्तु ॥ ५८५॥ ॥ इति श्रीतपागच्छनायकश्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरि
शिष्यश्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते श्रीदानप्रदीपनाम्नि ग्रन्थे
पात्रवस्त्रदानफलप्रकाशनो दशमः प्रकाशः ॥ ग्रन्थानम् ॥ ६०२॥
CARRORSCOREGAOCRACK
॥१७॥

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408