SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे दशमः ११७२॥ ARASHTRA जनतादृशाम् । प्रतिमाः शातकुम्भादिमयीराहाददायिनीः॥ ५८० ॥ भक्तियोगादमूल्यानि वात्सल्यानि सधर्मणाम् । कृताघवञ्चनाश्चारुरचनाः श्रीजिनाचेनाः॥ ५८१ ॥ यात्राः पवित्रितामात्र वित्तास्तीर्थेषु भूरिषु । कृपारसपयःपारीरमारीरात्मनीवृति ॥ ५८२ ॥ तन्वानः पुण्यकृत्यानि स स्वमेव न केवलम् । अनैषीदुन्नतिं किन्तु मतमप्याहतं परम् ॥५८३॥ चतुर्भिः कलापकम् ॥ भुक्त्वा चिरं राज्यमथो स धर्ममाराध्य सौधर्मदिवं जगाम । च्युतस्ततः स्तोकभवैरपास्तसमस्तकर्मा शिवमेष गन्ता ॥ ५८४ ॥ इत्यद्भुतं ध्वजभुजङ्गमहीभुजङ्गवृत्तं सुपात्रवसनार्पणपुण्यमान्यम् । आकर्ण्य पुण्यमतयो यतिशुद्धवस्त्रदानैकतानमनसः सततं भवन्तु ॥ ५८५॥ ॥ इति श्रीतपागच्छनायकश्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरि शिष्यश्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते श्रीदानप्रदीपनाम्नि ग्रन्थे पात्रवस्त्रदानफलप्रकाशनो दशमः प्रकाशः ॥ ग्रन्थानम् ॥ ६०२॥ CARRORSCOREGAOCRACK ॥१७॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy