SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ददे ॥५६३॥ भवे भवेऽपि मे भूयादीहरभद्रङ्करो गुरुः। जीवातुरार्तजीवानां सम्यग्धर्मोऽयमेव च ॥ ५६४ ॥ इति | सद्ध्यानशुद्धाम्बुशोधितामितकश्मलः । स विपद्यानवद्यात्मा भवान् राजन्नजायत ॥ ५६५ ॥ यत्प्रासुकांशुकानि प्राक मुनिभ्यस्त्वमदा मुदा । तेन पुण्येन साम्राज्यमिदमूर्जितमार्जिजः॥५६६ ॥ सौभाग्यमुज्वलयशश्चिरमायुरोजः स्फूर्तिर्विभूतिरतुला सुकुलप्रसूतिः । सर्वेष्टसङ्गतिरनिष्टविनष्टता च पूर्वोप्तपुण्यफलदस्य फलान्यमूनि ॥ ५६७ ॥ अवस्कन्दादिना यत्तु त्वया दुष्कर्म निर्ममे । तत्प्रायश्चिक्षिपे क्षिप्रं गर्हणानिन्दनादिभिः॥ ५६८॥ तस्य क्षीणावशेषस्य विपाकेन पुनर्भवान् । भवेऽत्र द्यूतदौर्गत्यप्रमुखं दुःखमन्वभूत् ॥ ५६९ ॥ एवं पूर्वभवं सम्यग् निशम्य ध्वजभूपतिः। विस्मितानन्दितस्वान्तो दध्यौ निर्धातधीहदि ॥ ५७० ॥ प्रभावः पात्रदानस्य वाक्पथे पथिकः कथम् । यत्राहं वस्त्रमात्रेण राज्यं प्राज्यमुपार्जितम् ॥ ५७१ ॥ पातकैः पात्यमानस्य कटरे नरकावटे । अभून्मे ध्यातमात्रोऽपि धर्मोऽयमवलम्बनम् ॥ ५७२ ॥ एवमभ्यूहतस्तस्य विशुद्धाभ्यवसायतः। जाता जातिस्मृतिः कर्मक्षयोपशमयोगतः॥५७३ ॥ अथ प्राच्यभवं सौवं स्मृत्वा | ह्यस्तनवृत्तवत् । गुरुं जगाद भूमीन्द्रः प्रमोदोन्निद्रलोचनः ॥ ५७४ ॥ न्यगादि सम्यगेव प्राग्भवो मे भगवंस्त्वया । जातिस्मरणतः प्रेक्षे यतोऽहमपि तं तथा ॥ ५७५ ॥ अहो ! भगवतो ज्ञानं सीमानं नावगाहते । भूतभाव्यपि यत्तेन प्रत्यक्षमिव वीक्ष्यते ॥ ५७६ ॥ मादृशोऽपीदृशीमृद्धिं येन धर्मेण लम्भितः। मह्यं सम्यगय सद्यः प्रसद्य प्रतिपाद्यताम् ॥ ५७७ ॥ ततः श्रीगुरुणा प्रत्तं द्वादशवतसुन्दरम् । श्राद्धधर्म स जग्राह साक्षिणं मोक्षसंपदः॥ ५७८ ॥ चिन्तामणि| मिव प्राप्य दुरापं धर्ममार्हतम् । प्रीतः प्रणम्य सूरीशं नृपः स्वावासमासदत् ॥ ५७९ ॥ प्रासादानार्हतान् दत्तप्रसादान ARKARINAKASHANKARRANGA
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy