Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
RRCH45%
वायत्तमेवेदं तस्यासद्भूतवादिनः ॥ ९२ ॥ अयं नूनमभाग्यानां ग्रामणीर्दुर्गताग्रणीः। निधानाढ्यं निजं धाम दरमुज्झांचकार यः॥ ९३ ॥ धत्ते धनपतेः पुण्यमगण्यं जागरूकताम् । यन्निधिं लीलया लेभे परगेहगमप्ययम् ॥ ९४ ॥ अयं पूर्वभवे नूनं तपोऽतप्यत दुस्तपम् । श्रियोऽमुं स्वयमायान्ति यदर्णवमिवापगाः ॥९५॥ एवं तयोस्तदा कीर्त्यपकीर्ती विस्फु-द रत्तरे । विरेजतुर्जने गङ्गायमुने इव सङ्गते ॥ ९६ ॥ अथ तं पिशुनः कोऽपि निधिं नृपमजिज्ञपत् । परेषामुपतापे हि भुजङ्ग इव दुर्जनः॥९७॥ नृपेणाकारितः श्रेष्ठी सद्यः संसदमासदत् । निःशङ्का एव सर्वत्र पवित्रचरिता यतः ॥ ९८॥ राज्ञा पर्यनुयुक्तोऽयं व्यक्तमेव तदुक्तवान् । वक्तव्यं नानृतं क्वापि नृपादौ तु विशेषतः ॥ ९९ ॥ सम्यक् तदुक्तमाकर्ण्य विस्मयोत्कर्णिताननः । ददानो बहुमानं तं जगाद मुदितो नृपः ॥ १०॥ निधिः श्रेष्ठिस्तवोत्कृष्टैः पुण्यैः प्रादुरभुदयम् । | इयन्तं समयं कोऽपि तं नाप कथमन्यथा ॥ १०१॥ युक्तमेतमुपादातुं कुर्वन्तं कलहं त्वया । अदशहन्दशकस्तमन्यायं ज्ञातवानिव॥१०२॥अतो मे सर्वथा नायमादातुमुपपद्यते। मेदिनीशो ह्यनादेयमाददानोन नन्दति॥१०॥यदुक्तं नीतिशास्त्रे
"अनादेयं न गृह्णीयात् परिक्षीणोऽपि पार्थिवः। न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥१॥" तदेनं स्वयमादत्स्व स्वच्छन्दमुपभुङ्ग च । त्वदीयसुकृतेनेव व्यतीर्यत मयाऽप्ययम् ॥ १०४ ॥ इत्युक्तः सत्कृतस्तेन विसृष्टः श्रेष्ठिपुङ्गवः । गृहं जगाम मालिन्यमाननं पिशुनस्य च ॥ १८५॥ प्रशस्ते च क्षणे सर्वशुभलक्षणभूषितम् । अध्युवास नवावासमसौ वाणिज्यवासवः ॥ १०६ ॥ प्रीणयन्तो जनं वृद्धिं नयन्तः पुण्यकाननम् । प्रावर्तन्तोत्सवास्तस्य घनाः प्रावृषिजा इव ॥१०७॥ पुरुषार्थत्रयी तेन निधिना तस्य सन्ततम् । स्फातिमासेदुषी दानभोगार्था हि श्रियः सताम्

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408