Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 361
________________ शीलतपोभावभेदादेष चतुर्विधः। तत्र दानं निदानं हि सर्वासां शर्मसंपदाम् ॥ १२४ ॥ शीलं कृतसुखोन्मालं देशतः सर्वतोऽपि वा। गृहस्थानां यशःस्थूलङ्करणं शरणं श्रियाम् ॥ १२५॥ पूर्वोपार्जितदुष्कर्मद्रुमदावानलोपमम् । बाह्याभ्यन्त|रभेदेन तपो द्वादशधा स्मृतम् ॥ १२६ ॥ पुण्यधान्यान्यशेषाणि प्ररूढानि मनोऽवनौ । फलन्ति कृतिनां शुद्धभावनाजलयोगतः॥ १२७ ॥ विशिष्य दानधर्मे तु गृहिणामुपयोगिता । दानेनालकृता लक्ष्मीर्यतः स्निह्यति गहिने ॥ १२८ ॥ कतकेन यथार्णासि वासांसि पयसा यथा। तथा दानेन शुद्ध्यन्ति धनानि गृहमेधिनाम् ॥ १२९ ॥ सर्वेषामपि दानानां पात्रे दानं विशिष्यते । तत्सौष्ठवाविनाभूता तत्फले हि विशिष्टता ॥ १३० ॥ अहो ! प्रभावः पात्रस्य दत्तं चित्तप्रमोदतः। यत्र स्वल्पमपि स्वर्गापवर्गश्रीनिवन्धनम् ॥ १३१ ॥ सुपात्रदानमाराध्य विराध्य च यथाक्रमम् । भवन्ति भविनः प्रेत्य सं-15 पदामापदां पदम् ॥ १३२ ॥ दृष्टान्तः स्पष्ट एवात्र प्रत्यक्षः खलु लक्ष्यताम् । अयं धनपतिः श्रेष्ठी वणिक् स च धनावहः ॥ १३३ ॥ इति तद्वाक्यमाकर्ण्य भूपालाद्याः सभासदः। प्रमोदविस्मयोत्ताननयनं तेनुराननम् ॥ १३४ ॥ अहो! गुरोः प्रसादो मे यदयं मामुदाहरत् । इति श्रेष्ठी विशेषेण जहर्षोन्मिषितेक्षणः ॥ १३५॥ ततः श्रेष्ठीशितुः पूर्वपुण्यश्रुतिकुतू-18 हली । प्रश्नयामास सोल्लासमुशिः केवलीश्वरम् ॥ १३६ ॥ कथं धनपतिः पात्रदानमाराधयत् पुरा । कथं विराधयामास धनावहबणिक् पुनः ॥ १३७॥ अथो गुरुणाति म ग्रामे सुन्दरनामनि । बभूवतुरुभौ सूरधीराह्वानौ कुटुम्बिनौ ॥ १३८ ॥ तत्र सूरः स्वभावेन कृपालुः सरलाशयः । भवेदासन्नभद्राणां मप्तिः सन्मार्गसङ्गिनी ॥ १३९ ॥ अनुरागोऽनगारेषु व्यलासीत्तस्य मानसे ।

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408