________________
शीलतपोभावभेदादेष चतुर्विधः। तत्र दानं निदानं हि सर्वासां शर्मसंपदाम् ॥ १२४ ॥ शीलं कृतसुखोन्मालं देशतः सर्वतोऽपि वा। गृहस्थानां यशःस्थूलङ्करणं शरणं श्रियाम् ॥ १२५॥ पूर्वोपार्जितदुष्कर्मद्रुमदावानलोपमम् । बाह्याभ्यन्त|रभेदेन तपो द्वादशधा स्मृतम् ॥ १२६ ॥ पुण्यधान्यान्यशेषाणि प्ररूढानि मनोऽवनौ । फलन्ति कृतिनां शुद्धभावनाजलयोगतः॥ १२७ ॥ विशिष्य दानधर्मे तु गृहिणामुपयोगिता । दानेनालकृता लक्ष्मीर्यतः स्निह्यति गहिने ॥ १२८ ॥ कतकेन यथार्णासि वासांसि पयसा यथा। तथा दानेन शुद्ध्यन्ति धनानि गृहमेधिनाम् ॥ १२९ ॥ सर्वेषामपि दानानां पात्रे दानं विशिष्यते । तत्सौष्ठवाविनाभूता तत्फले हि विशिष्टता ॥ १३० ॥ अहो ! प्रभावः पात्रस्य दत्तं चित्तप्रमोदतः। यत्र स्वल्पमपि स्वर्गापवर्गश्रीनिवन्धनम् ॥ १३१ ॥ सुपात्रदानमाराध्य विराध्य च यथाक्रमम् । भवन्ति भविनः प्रेत्य सं-15 पदामापदां पदम् ॥ १३२ ॥ दृष्टान्तः स्पष्ट एवात्र प्रत्यक्षः खलु लक्ष्यताम् । अयं धनपतिः श्रेष्ठी वणिक् स च धनावहः ॥ १३३ ॥ इति तद्वाक्यमाकर्ण्य भूपालाद्याः सभासदः। प्रमोदविस्मयोत्ताननयनं तेनुराननम् ॥ १३४ ॥ अहो! गुरोः प्रसादो मे यदयं मामुदाहरत् । इति श्रेष्ठी विशेषेण जहर्षोन्मिषितेक्षणः ॥ १३५॥ ततः श्रेष्ठीशितुः पूर्वपुण्यश्रुतिकुतू-18 हली । प्रश्नयामास सोल्लासमुशिः केवलीश्वरम् ॥ १३६ ॥ कथं धनपतिः पात्रदानमाराधयत् पुरा । कथं विराधयामास धनावहबणिक् पुनः ॥ १३७॥
अथो गुरुणाति म ग्रामे सुन्दरनामनि । बभूवतुरुभौ सूरधीराह्वानौ कुटुम्बिनौ ॥ १३८ ॥ तत्र सूरः स्वभावेन कृपालुः सरलाशयः । भवेदासन्नभद्राणां मप्तिः सन्मार्गसङ्गिनी ॥ १३९ ॥ अनुरागोऽनगारेषु व्यलासीत्तस्य मानसे ।