Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 360
________________ दानप्रदीपे ॥ १७६ ॥ ॥ १०८ ॥ अन्यदा संविदादर्शसंक्रान्तभुवनत्रयः । क्षालितान्तर्मलस्तत्र केवली समवासरत् ॥ १०९ ॥ सरोरुहं सुरैर्भाव - भासुरैस्तत्र हैमनम् । विशालं खेलनायेव धर्मलक्ष्म्या विनिर्ममे ॥ ११० ॥ विशुद्धपक्ष रोचिष्णुस्तत्त्वातत्त्वविवेककृत् । मुनिःश्वेतांशुकस्तत्र स आसामास हंसवत् ॥ १११ ॥ तस्यागमनमाकर्ण्य प्रमोदभरभासुराः । भूपः श्रेष्ठी च पौराश्च वन्दका तमुपागमन् ॥ ११२ ॥ त्रिः परीय धरारेण्वा चन्दनेनेव संमदात् । भालं तिलकयन्तस्ते प्रणेमुस्तं मुनीश्वरम् ॥ ११३ ॥ प्रोज्जृम्भनयनाम्भोजाः पर्युपास्यां विधित्सवः । निषेदुस्ते पुरस्तस्य भूपतेरिव पत्तयः ॥ ११४ ॥ अथो गिरा साम्बुपयोदग जिगभीरया धर्मगुरुर्जगाद | सन्मार्गमानेतुमिवाङ्गभाजः शब्दायमानः कुपथप्रवृत्तान् ॥ ११५ ॥ रूपायुरारोग्यबलादिसंपदुपेतमासाद्य मनुष्यजन्म । धर्मे प्रयत्नः सततं सुधीभिर्विधीयतां स्वात्महितैकतानैः ॥ ११६ ॥ धर्मो वपुर्वैभवबान्धवेभ्यो विशिष्टतां स्पष्टमुरीकरोति । यतोऽयमेकान्तहितः परत्र सहानुगामी न पुनस्तथाऽमी ॥ ११७ ॥ कल्पद्रुम स्वर्मणिकामकु म्भप्रायाः पदार्थाः प्रथितप्रभावाः । नियोगितां धर्ममहानृपस्य राज्ये वितन्वन्ति तदैकगृह्याः ॥ ११८ ॥ उपायते प्राज्यमनेन राज्यं गुणव्रजेनेव यशो विशालम् । परश्वधेनेव वनं समूलमुन्मूल्यते चाखिलदुःखजालम् ॥ ११९ ॥ मलीमसं वास इवोदकेन धर्मेण नैर्मल्यमहो ! क्षणेन । आनीयतेऽनन्तभवोपनीतप्रभूतपापैर्मलिनोऽपि जीवः ॥ १२० ॥ तनूमतां दुर्गतिपातुकानां सपातकानामचिरेण धर्ता । धाता पुनस्तान् सुगतौ यदेष बुधैस्ततो धर्म इति प्रणीतः ॥ १२१ ॥ इहैव कीर्त्ति सुमतिं प्रतिष्ठां धर्मः समृद्धीर्विविधा विधत्ते । स्वर्गापवर्गाद्भुत संपदस्तु परत्र चिन्तातिगताः प्रदत्ते ॥ १२२ ॥ निषेवणीयः स्वहितैषिणा तद्दिवानिशं श्रीजिनधर्म एव । यथास्थितोपायविनाकृतो हि नैवाश्नुते सम्यगुपेयसिद्धिम् ॥ १२३ ॥ दान एकादशः प्रकाशः ॥ ॥१७६॥

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408