Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
नाजिहेरपि किं यतीन् ॥ १५७ ॥ यद्येतेभ्योऽपि विश्वकवन्येभ्यो न प्रदीयते । दुर्विदग्ध ! तदा कस्मै परस्मै दास्यते वद ॥ १५८ ॥ एतेषु दीयमानं हि धनं सर्वातिशायिने । फलाय जायते बीजं क्षेत्रेषु प्रवरेष्विव ॥ १५९ ॥ एवं निवार्य वादात्तं न तु दुष्परिणामतः । सद्यः स पात्रमादाय श्रमणान्तिकमागमत् ॥ १६० ॥ अन्तर्मुदमिवामातीं बहिष्प्रसृमरां वहन् । सर्वाङ्गसङ्गिनी हर्षरोमहर्षावलिच्छलात् ॥ १६१ ॥ स्वचित्तमिव निष्पकं पाणी पात्रं विधाय सः। मार्गयन्निव पुण्यानि विनयात्तान् व्यजिज्ञपत् ॥ १६२ ॥ युग्मम् ॥ मयि प्रसादमाधाय प्रासुकं गृह्यतामिदम् । तेऽप्युपाददिरे सम्यक शुद्धतामवबुध्य तत् ॥१६३॥ गच्छतस्तांश्च सप्ताष्टपदानि समुदाऽन्वगात् । दृढीकर्तुमिवामीभि मेयं पात्रसंपदोः॥१६॥ भक्त्या मुनीश्वरान् सम्यगनुगम्य गृहागतः। विशुद्धया धिया दध्यौ सूरः संमदपूरतः॥ १६५॥ अद्य मन्येऽहमात्मानमग्रण्यं पुण्यशालिनाम् । मुनयः स्वपदन्यासैर्यत्पुनन्ति स्म मे गृहम् ॥ १६६ ॥ कृतार्थाः संपदो मेऽद्य सफलं चाद्य जीवितम् । मुनीनामुपकाराय यन्मे पात्रमजायत ॥ १६७ ॥ इति प्रसृतयाऽजस्रमनुमोदननीकया । अपिस्फवदयं पात्रदानपुण्यदुमं निजम् ॥ १६८ ॥ स विपद्यानवद्येन विधिना विशदाशयः । जज्ञे धनपतिः श्रेष्ठी प्रष्ठः शिष्टात्मनामयम् ॥१६९॥ साधुभ्यः श्रद्धया यत्प्रागयं पात्रमदान्मुदा । तेनाभूत् स्वर्णकुम्भादिविभूतीनां विभुः स्वयम् ॥ १७० ॥ यत्सौभाग्यमभङ्गरं यदसमं साम्राज्यमूर्जस्वलं यन्माहात्म्यमनश्वरं प्रसृमरा यत्कीर्तिरात्यन्तिकी । यदीर्घायुरदूष्यसौख्यसुभगं यत्संपदो नापदः सोऽयं पात्रसुदत्तवित्तमहिमा निर्दम्भमुज्जम्भते ॥ १७१ ॥ संक्लिष्टाध्यवसायेन संचितामितदुष्कृतः। जज्ञे विपद्य धीरस्तुत दरिद्रः स धनावहः॥ १७२॥ पात्रे दानमयं पूर्व दुर्बुद्धिनिषिषेध यत् । तेन दुर्गतता तस्य यावज्जीवमजायत ॥ १७३ ॥

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408