Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
दानप्रदीपे
॥१७७॥
एकादशः प्रकाशा
गुणलक्ष्मीमृगाक्षीणां भूषणायेव यावकः॥ १४०॥ धीरस्तु निजदुष्कर्मपरिपाकातिरेकतः। क्रमेलक इव द्राक्षारामे धर्मे पराङ्मुखः ॥ १४१॥ तयोरासन्नवासेन मिथः प्रीतिरजायत । प्रकृतौ त्वन्तरं भूरि कादम्बबकयोरिव ॥ १४२॥ सदने|ऽन्येद्यराद्यस्य तत्पुण्येनेव नोदिताः। शैक्षस्य पात्रभिक्षायै भिक्षवः समुपागमन् ॥ १४३॥ अथाभ्युत्तस्थिवांस्तेषामेष हर्षविशेषतः। आगन्तूनामगण्यानां पुण्यानामिव पुण्यधीः ॥ १४४ ॥ भक्त्या प्रणतपूर्वी तान् स ऊचे रचिताअलिः । अहो ! मध्यपि पूज्यानां प्रसादविशदं मनः॥ १४५ ॥ समृद्धान्यपि सौधानि विहाय व्यवहारिणाम् । अतर्कितमनाहूता यदागमत मद्गृहम् ॥ १४६॥ समता भवतां तत्रभवतां भुवनाद्भुता । समृद्धे दुर्विधे वा यद्भवन्तस्तुल्यवृत्तयः ॥ १४७ ॥ इदं प्रासुकमन्नाद्य प्रसद्य मयि गृह्यताम् । येन वा भवतामथेः प्रार्थयध्वं तदाशु माम् ॥१४८॥ इति निर्णिक्तभक्त्या तं वदन्तं यतयो जगुः । वयं शैक्षस्य पात्रार्थमागमाम गृहं तव ॥ १४९ ॥ अथायं मुदितः सद्यः सदनान्त:स्थितं क्वचित् । प्रासुकं पात्रमादाय यावदायाति दायकः॥ १५०॥ वयस्यस्तावदायासीत्तस्य वेश्म स्वकार्यतः । इमं पात्रं प्रयच्छन्तमवगम्य जगाद च ॥ १५१॥ ईदृशं मित्र ! किं पात्र नेत्रप्रीतिविधायकम् । ऋते वेतनमेतेभ्यो व्रतिभ्यो वितितीर्षसि ॥ १५२ ॥ शौचाचारपराञ्चोऽमी परवञ्चनचञ्चवः । उचिता नहि दानस्य निकृत्येकनिकेतनम् ॥ १५३ ॥ किञ्च विक्रीतमेतत्ते भवेल्लाभाय भूरये । तदेतेभ्यः प्रदानेन मा स्म निर्जीगमो मुधा ॥१५४ ॥ इत्थं तद्वाक्यमाकर्ण्य कर्णयोः क्रकचोपमम् । सूरो रुष्टमनाः स्पष्टं तमभाषिष्ट निष्ठुरम् ॥ १५५ ॥ हा मूढ ! किमिदं निन्द्यमवादि वचनं त्वया । विदधीत सुधीनिन्दाममीषां कस्तपस्विनाम् ॥ १५६ ॥ निवृत्तान् सर्वपापेभ्यः प्रवृत्तान् पुण्यकर्मसु । गर्हमाणोऽहणायोग्यान्
॥१७७॥

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408