Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 351
________________ ददे ॥५६३॥ भवे भवेऽपि मे भूयादीहरभद्रङ्करो गुरुः। जीवातुरार्तजीवानां सम्यग्धर्मोऽयमेव च ॥ ५६४ ॥ इति | सद्ध्यानशुद्धाम्बुशोधितामितकश्मलः । स विपद्यानवद्यात्मा भवान् राजन्नजायत ॥ ५६५ ॥ यत्प्रासुकांशुकानि प्राक मुनिभ्यस्त्वमदा मुदा । तेन पुण्येन साम्राज्यमिदमूर्जितमार्जिजः॥५६६ ॥ सौभाग्यमुज्वलयशश्चिरमायुरोजः स्फूर्तिर्विभूतिरतुला सुकुलप्रसूतिः । सर्वेष्टसङ्गतिरनिष्टविनष्टता च पूर्वोप्तपुण्यफलदस्य फलान्यमूनि ॥ ५६७ ॥ अवस्कन्दादिना यत्तु त्वया दुष्कर्म निर्ममे । तत्प्रायश्चिक्षिपे क्षिप्रं गर्हणानिन्दनादिभिः॥ ५६८॥ तस्य क्षीणावशेषस्य विपाकेन पुनर्भवान् । भवेऽत्र द्यूतदौर्गत्यप्रमुखं दुःखमन्वभूत् ॥ ५६९ ॥ एवं पूर्वभवं सम्यग् निशम्य ध्वजभूपतिः। विस्मितानन्दितस्वान्तो दध्यौ निर्धातधीहदि ॥ ५७० ॥ प्रभावः पात्रदानस्य वाक्पथे पथिकः कथम् । यत्राहं वस्त्रमात्रेण राज्यं प्राज्यमुपार्जितम् ॥ ५७१ ॥ पातकैः पात्यमानस्य कटरे नरकावटे । अभून्मे ध्यातमात्रोऽपि धर्मोऽयमवलम्बनम् ॥ ५७२ ॥ एवमभ्यूहतस्तस्य विशुद्धाभ्यवसायतः। जाता जातिस्मृतिः कर्मक्षयोपशमयोगतः॥५७३ ॥ अथ प्राच्यभवं सौवं स्मृत्वा | ह्यस्तनवृत्तवत् । गुरुं जगाद भूमीन्द्रः प्रमोदोन्निद्रलोचनः ॥ ५७४ ॥ न्यगादि सम्यगेव प्राग्भवो मे भगवंस्त्वया । जातिस्मरणतः प्रेक्षे यतोऽहमपि तं तथा ॥ ५७५ ॥ अहो ! भगवतो ज्ञानं सीमानं नावगाहते । भूतभाव्यपि यत्तेन प्रत्यक्षमिव वीक्ष्यते ॥ ५७६ ॥ मादृशोऽपीदृशीमृद्धिं येन धर्मेण लम्भितः। मह्यं सम्यगय सद्यः प्रसद्य प्रतिपाद्यताम् ॥ ५७७ ॥ ततः श्रीगुरुणा प्रत्तं द्वादशवतसुन्दरम् । श्राद्धधर्म स जग्राह साक्षिणं मोक्षसंपदः॥ ५७८ ॥ चिन्तामणि| मिव प्राप्य दुरापं धर्ममार्हतम् । प्रीतः प्रणम्य सूरीशं नृपः स्वावासमासदत् ॥ ५७९ ॥ प्रासादानार्हतान् दत्तप्रसादान ARKARINAKASHANKARRANGA

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408