Book Title: Danpradip
Author(s): Charitraratna Gani, Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
दानप्रदीपे
दशम: प्रकाशः।
॥१६९॥
|निजे हृदि । नहि श्रद्दधते धर्म खलाः परगुणं यथा ॥ ४७९ ॥ केऽपि श्रद्दधतोऽप्येनं विषयासक्तचेतसः । नानुतिष्ठन्ति | ही भूताविष्टा इव दिवानिशम् ॥ ४८०॥ एवं विनैकमप्यङ्गं भजते न प्रभूष्णुताम् । अयं धर्मरथः श्रेयःपथप्रस्थापने नृणाम् ॥ ४८१॥ इमां धर्माङ्गसामग्री तदासाद्य दुरासदाम् । मा प्रमादिष्ट भो भव्याः ! धर्मे शमैककामणे ॥ ४८२ ।। धर्मः कुकर्मनिर्माथी हयं निस्सीमसंपदाम् । धर्मो वनमयं वर्म बिभ्यतां भाववैरितः॥ ४८३ ॥ धर्मेण जन्यते शर्म |
घनेनेव वनस्पतिः । कुठारेणेव पानेन मूलादुन्मूल्यते पुनः॥ ४८४ ॥ धर्मेण संपदः सर्वाः पापेन पुनरापदः । अत्रार्थे र है पृथिवीनाथ ! भवानेव निदर्शनम् ॥ ४८५ ॥ इत्याकावनीजानिर्जनाश्चानन्दमासदन् । मनो धिनोति नो कस्य स्वाभीष्टचरितश्रुतिः॥४८६ ॥ राजाऽथ मुदितो जल्पन मय्यहो ! गुर्वनुग्रहः । अपृष्टमपि मे वृत्तं यदाचष्टे स्वयं गुरुः॥४८७॥ प्रसद्यादिश्यतामेतदिति क्षितिभुजा गुरुः । विज्ञप्तः कथयामास भवं तस्य पुरातनम् ॥ ४८८ ॥ ___ क्वापि पापमहावल्यां पल्यां निस्तुल्यदोर्बलः । प्रचण्डश्चण्डपालाख्यः पल्लीपतिरजायत ॥४८९ ॥ यस्य शौण्डीर्यमुदण्डदोर्दण्डानामपि द्विषाम् । मदज्वरापनोदायाभैषज्यायत भीषणम् ॥ ४९० ॥ समर्थानप्यमेयार्थान् सार्थान् गणति-| थीनसौ । वित्तानि दुरितानीव लुण्टं लुण्टममीमिलत् ॥४९१॥ग्रामान् रमाभिरामान् स भञ्ज भञ्जमगञ्जितः । निजमूर्जेस्वलं राज्यमजीजनदनार्यधीः ॥ ४९२ ॥ साटकाकर्षणं स्त्रीणां मुनीनां वसनग्रहम् । कुर्वाणो निघृणत्वेन ललज्जेऽपि न जातु सः॥ ४९३ ॥ पापः पापर्द्धये प्रापदन्यदा सपदातिकः । सक्कापि विपिने ताहव्यापारः खलु तादृशाम् ॥४९४॥ गीर्वाणाकर्षकप्रेड्डदतिशेषविशेषितः । तत्रासन्नावना सूरि रिसाधुस्तदा ययौ ॥ ४९५॥ निष्कृपश्चापमारोप्य दृष्ट्वा सित
CANAACANCSCACANCIENTROLX
॥१६॥

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408