________________
दानप्रदीपे
दशम: प्रकाशः।
॥१६९॥
|निजे हृदि । नहि श्रद्दधते धर्म खलाः परगुणं यथा ॥ ४७९ ॥ केऽपि श्रद्दधतोऽप्येनं विषयासक्तचेतसः । नानुतिष्ठन्ति | ही भूताविष्टा इव दिवानिशम् ॥ ४८०॥ एवं विनैकमप्यङ्गं भजते न प्रभूष्णुताम् । अयं धर्मरथः श्रेयःपथप्रस्थापने नृणाम् ॥ ४८१॥ इमां धर्माङ्गसामग्री तदासाद्य दुरासदाम् । मा प्रमादिष्ट भो भव्याः ! धर्मे शमैककामणे ॥ ४८२ ।। धर्मः कुकर्मनिर्माथी हयं निस्सीमसंपदाम् । धर्मो वनमयं वर्म बिभ्यतां भाववैरितः॥ ४८३ ॥ धर्मेण जन्यते शर्म |
घनेनेव वनस्पतिः । कुठारेणेव पानेन मूलादुन्मूल्यते पुनः॥ ४८४ ॥ धर्मेण संपदः सर्वाः पापेन पुनरापदः । अत्रार्थे र है पृथिवीनाथ ! भवानेव निदर्शनम् ॥ ४८५ ॥ इत्याकावनीजानिर्जनाश्चानन्दमासदन् । मनो धिनोति नो कस्य स्वाभीष्टचरितश्रुतिः॥४८६ ॥ राजाऽथ मुदितो जल्पन मय्यहो ! गुर्वनुग्रहः । अपृष्टमपि मे वृत्तं यदाचष्टे स्वयं गुरुः॥४८७॥ प्रसद्यादिश्यतामेतदिति क्षितिभुजा गुरुः । विज्ञप्तः कथयामास भवं तस्य पुरातनम् ॥ ४८८ ॥ ___ क्वापि पापमहावल्यां पल्यां निस्तुल्यदोर्बलः । प्रचण्डश्चण्डपालाख्यः पल्लीपतिरजायत ॥४८९ ॥ यस्य शौण्डीर्यमुदण्डदोर्दण्डानामपि द्विषाम् । मदज्वरापनोदायाभैषज्यायत भीषणम् ॥ ४९० ॥ समर्थानप्यमेयार्थान् सार्थान् गणति-| थीनसौ । वित्तानि दुरितानीव लुण्टं लुण्टममीमिलत् ॥४९१॥ग्रामान् रमाभिरामान् स भञ्ज भञ्जमगञ्जितः । निजमूर्जेस्वलं राज्यमजीजनदनार्यधीः ॥ ४९२ ॥ साटकाकर्षणं स्त्रीणां मुनीनां वसनग्रहम् । कुर्वाणो निघृणत्वेन ललज्जेऽपि न जातु सः॥ ४९३ ॥ पापः पापर्द्धये प्रापदन्यदा सपदातिकः । सक्कापि विपिने ताहव्यापारः खलु तादृशाम् ॥४९४॥ गीर्वाणाकर्षकप्रेड्डदतिशेषविशेषितः । तत्रासन्नावना सूरि रिसाधुस्तदा ययौ ॥ ४९५॥ निष्कृपश्चापमारोप्य दृष्ट्वा सित
CANAACANCSCACANCIENTROLX
॥१६॥