SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ लिपटान् स तान् । क्रुधा दधाव दुध्योनः शकुनिश्चटकानिव ॥ ४९६ ॥ मुश्चत त्वरितं मुण्डाः रे रे वस्त्राणि निस्त्रपाः।। नो चेद्भवदसून हतु वेगायन्ते ममाशुगाः॥ ४९७ ॥ इत्याक्रोशन्नयं यावत्प्रजिहीर्षति तानृषीन् । तावत्तत्तपसाऽऽकृष्टा देवता तमतस्तभत् ॥ ४९८ ॥ पृष्ठतः पुरतो वाऽपि पदमात्रमशक्वन् । प्रयातुं क्वाप्ययं स्थाणुर्निखात इव जातवान् &॥४९९ ॥ तदा स वेदयामास वेदनां दिव्यशक्तिजाम् । प्रतिरोममलिस्तोमदष्टाङ्ग इव दुस्सहाम् ॥ ५००॥ बिये बिये ऽस्मि भोःप्रेष्याः ! मङ्गु रक्षत रक्षत । इत्यमन्दं स चक्रन्द क्रन्दयन् पादपानपि ॥५.१॥ तं तथाऽवस्थमालोक्य हाहाकारकरैर्जनैः। चाल्यमानोऽपि नाचालीत् स शैल इव निश्चलः॥५०२॥ तस्य पीडोपशान्त्यर्थ क्रियमाणा प्रतिक्रिया। पदातिभिहताशस्य घृताहुतिरिवाभवत् ॥ ५०३ ॥ हहा ! किमस्य संजातमिति चिन्तातुरो गुरुः। तस्थिवान् सपरीवारस्तत्पुरः करुणाकरः॥५०४ ॥ जिघांसतो यतीनस्य समपादि दशेदृशी । एवं विचिन्त्य तभृत्याः प्रणत्य गुरुमूचिरे ॥ ५०५॥ तव स्वामिन्नसीमानं महिमानमजानता । कुधियाऽस्मदधीशेनापराद्धं यत्क्षमस्व तत् ॥ ५०६ ॥ स्वैरं विजृम्भते यस्य हृदन्धङ्करणी कुधीः। सन्मार्गस्खलने दोषस्तस्य विश्वनमस्य ! कः॥५०७॥ ततः सद्यः प्रसद्यामुं मुञ्च वाचंयमेश्वर ! । महान्तमपि यन्मन्तुं महीयांसः सहिष्णवः॥ ५०८॥ ततः माह गुरु हमपचक्रेऽस्य किञ्चन । मित्रे च | यदमित्रे च यतयस्तुल्यवृत्तयः॥ ५०९॥ किन्तु हन्तुमना अस्मानकस्मादेष धावितः । स्वयं स्तम्भित एवेत्थमस्माभिनिरभाल्यत ॥ ५१०॥ द्रोहं पिपीलिकाभ्योऽपि प्राणान्तेऽपि न तन्महे । कुर्महे दुःखमीदृक्षममुष्य खलु ते कथम् ॥ ५११॥ मानसं प्रत्युतास्माकमाकस्मिकममूदृशम् । व्यसनं पश्यतामस्य सुतरां परितप्यते ॥ ५१२ ॥ ततस्ते पत्तयः
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy